SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ णिजुतिचुण्णिजयं दसका लियसुतं ॥९॥ औ । संहिता अविच्छेदेण पाढो, जहा " धम्मो मंगल० " आ सिलोगसमत्तीतो १ । पदविभागो इदाणिं - धम्मो इति पदं, मंगलं इति पदं, उक्किडं इति, अहिंसा इति, संजमो इति, तवो इति, | देवा इति, अवीति, तमिति, णमंसंतीति, जस्स इति, धम्मे इति, सदा इति, मणो इति २ । पदविभागाणंतरं पदत्थो - धारेति दुग्गतिमहापडणे पतंतमिति धम्मो । विसिट्टधम्मफलगमणं मंगलं । उग्गयतरं उक्ति प्रधानम् । अहिंसा पाणातिवातवज्जणं । संजमो समिति - गुत्तीसु उवरमो । तवो अट्ठविहकम्मकिट्टतावणर्मणसणाति । विशेषेण क्रीडायुक्ता इति देवा । अविसद्दो अणेगेसु अत्थेसु, इहं संभावणे, किं संभाविज्जति ? संसारिसत्तणिकायप्पहाणा देवा ते वि, किं पुण सेसा ? । किं करेंति ? त्ति पडिणिद्दिसिज्जति - तं णमंसंति । कयरं ? ति उद्देसवयणं, जस्स निद्देसवयणं । जस्स निद्देस - उद्देसवयणातो पढमसिलोगे वि संभवति - किं जस्स ? भण्णति, धम्मे सदा मती, सदा सव्वकालं मती चित्तं मतिसमाहरणं । जस्स धम्मे सव्वकालं चित्तं तं देवा वि णमंसंति ३ । पदविग्गहावसरो - सो पुण समासपदाणं भवति, इह पत्तेयत्थाणि पदाणि त्ति न भवति ४ ॥ १ ॥ सुत्ताणु- २५ गमो गतो । एस एव सुत्तत्थो वित्थारिज्जति । चोयणातो वा आसंकामुहेण वा आयरियो विसेसेति । किंच— कत्थति पुच्छति सीसो कहिंचऽपुट्ठा कहिंति आयरिया । सीसाणं तु हितट्ठा विपुलतरागं तु पुच्छाए ॥ १६ ॥ कत्थति पुच्छति सीसो० गाहा । इमं पुण सैतमेव धम्मपदवित्थारणत्थमाणवेंति गुरवो ॥ १६ ॥ अयं सुत्तालावयनिष्फण्णो निक्खेवो । अतो परं सुत्तफासियनिज्जुत्ती — १ अनशनादि ॥ २ भांति मूलादर्शे ॥ ३ विलयरायं तु वी० ॥ ४ स्वयमेव ॥ Jain Education International १५ पढमं For Private & Personal Use Only दुमपुफिय ज्झयणं ॥९॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy