SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ गोणं णामं दुमपुप्फियं ति । नामनिप्फण्णो गतो। सुत्तालावगनिष्फण्णो पत्तलक्खणो वि ण निक्खिप्पति, इतो अत्थि ततियमणुओगद्दारमणुगमो त्ति, इह तत्थ य समाणत्यो निक्लेवो त्ति तहिं णिक्खिप्पिहिति, एवं लहु | सत्यं भवति असम्मोहकारगं च। अणुगमो ति दारं, सो दुविहो-सुत्ताणुगमो वा १ निज्जुत्तिअणुगमो वा २ । निज्जुत्तिअणुगमो तिविहो, तं जहा-निक्खेवनिज्जुत्तिअणुगमो १ उवग्घायनिज्जुत्ति० २ सुत्तफासियनिज्जुत्ति० ३। निक्खेवनिज्जुत्तिअणुगमो | दसनिक्खेवप्पभिती भणितो । उवग्घायनिज्जुत्तीअणुगमो-उद्देसे णि० गाहा [भाव० नि० गा० १४०-४१ पत्र १०४] । तित्थगरस्स सामाइयकमेण उवग्घाते कए अज्जसुधम्म-जंबू-प्पभवाण य दसकालियकमेण पभवचिंताती | जाव मणओ एस उवग्घाओ । सुत्तप्फासियनिज्जुत्ती सुत्तसहगय त्ति सुत्ते उच्चारित तदत्थवित्थारणी मविस्सति । इयाणि सुत्ताणुगम-सुत्तफासियनिज्जुत्ति-सुत्तालावयनिष्फण्णनिक्खेवाणं पंढमसण्णत्थाणं पडिसमाणणत्थमत्थवित्थरा१० गारभूतं सुत्तं उच्चारतव्वं अक्खलितादिअणियोगद्दारविधिणा जाव णोदसवेयालियपयं वा । तं च इमं मंगलनिहाणभूतं दसकालियपढमसुत्तं धम्मो मंगलमुक्किटं अहिंसा संजमो तवो० एतस्स वक्खाणं । वक्खाणलक्खणमुपदिस्सतिसंहिता य १ पदं चैव २ पदत्थो ३ पदविग्गहो ४ । चालणा य ५ पसिद्धी य ६ छव्विहं विद्धि लक्खणं ॥१॥ [अनुयो० सू० १५५ पत्र २६१] १ उद्देसे १ णिसे य २ णिग्गमे ३ खेत ४ काल ५ पुरिसे य६ । कारण ७ पचय ८ लक्खण ९ णए १० समोयारणा ११ ऽणुमए | १२ ॥ १४०॥ किं १३ कइविहं १४ कस्स १५ कहिं १६ केसु १७ कहं १८ केचिरं हवइ कालं १९ । कइ २० संतर २१ मविरहियं २२ भवा २३ ऽऽगरिस २४ फासण २५ णिरुत्ति २६ ॥१४१॥ २ प्रथमसंन्यस्तानां प्रतिसमाप्त्यर्थमर्थविस्तरागारभूतम् ॥ दलका०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy