SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ पढम प्फिय ज्झयण णिज उसु त्ति अप्पमायफलवण्णणं-जहा कयजोगो वि रहितो उवउत्तो लक्खं विंधति ण अणुवउत्तो, एवमुवत्तिचु-1|| उत्तो हिंडतो साधू संजमलक्खं लभति ११ । णिजुयं | पुत्ते ति वच्छगदिटुंतातो फुडयरोपसंहारपुव्वकारिसु दिलुतो दरिसिज्जति त्ति, जीवैसरीरमतो ति पुत्तमंसदसका || तुलो वि आहारो कारणत्थमाहारेतव्वो, जहा सुंसुमापिति-भायादीहिं १२ । लियसुत्तं गोले त्ति गहणेसणाए अतिभूमीगमणिरोहत्थं भण्णति-जतुगोलमणया कातव्वा, जतुगोलतो अगिमारोवितो ॥८॥ विघिरति, दूरत्थो असंतत्तो रूवं ण निव्वत्तेति, साहू वि दूरत्थो अदीसमाणो भिक्खं न लभति एसणं वा न | सोहेति, आसण्णे अप्पत्तियं भवति तेणातिसंका वा, तम्हा कुलस्स भूमिं जाणेज्जा १३ । उदये ति दुमपुफियादिपयाणमत्थो सदिटुंतो सफलो य नियमिज्जति-जहा कोति वाणियतो दिसानिग्गतो छ रयणाणि विढवेत्ता चोराडवीते असमत्थो नित्थारेउं छिण्णचीवरवसणो फुट्टपत्थरहत्थो कहिंचि ठवियरयणो | उम्मत्तगवेसो रयणवाणियओ त्ति कयाभिण्णाणो गच्छतो समुप्पण्णकोउहल्लेहिं गहियविसजिओ तिक्खुत्तो भाविए 'पिसाओ' त्ति परिच्छिन्नो, रयणहत्थो तेणेव विहिणा पहावितो पिपासाभिभूतो खेल्लरं मत-कुहितसत्तवसा-रुहिरमिस्सपाणियमुपगम्म पाण-रयणनित्थारणत्थं अणस्सायतो उदयं पातुं सरयणोतिण्णो रयणविणिओगफलं पत्तो, एवं रातीभोयणवेरमणछट्ठाणि पंचमहव्वयरयणाणि विसयचोरविघट्टियसंसाराडवीए अंत-पंत - फासुयाहारकयपाणधारणो नित्थारेत्ता मोक्खपुरमुवगम्म सुही भवति १४ ॥१५॥ ॥८॥ १ रथिकः॥२ फुडयरोसंपहार' मूलादर्शे ॥ ३ जीवशरीरमयः ॥ ४ एतदुदाहरणं शाताधर्मकथाङ्गेऽष्टादशे सुसुमाज्ञाताध्ययने | द्रष्टव्यम् ॥ ५°मयणा मूलादशैं। जतुवृत्तमणिका इत्यर्थः ॥ ६ अग्निमारोपितः 'विघिरति' द्रवीभवति ॥ ७स्तेनादिशङ्का ।। ८ चौराटव्याम् ॥ ९ उन्मत्तकवेषः ॥ १० खल्लर-खिल्लूर-छिल्लरशब्दा देश्या एकार्थकाः॥ ११ सरत्नोऽवतीर्णः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy