________________
गोयरे त्ति गहणाविसेसेण दरिसिजति–एगम्मि सेट्ठिकुले वच्छओ केण वि सामिसालप्पमाएण दिवसं है। खुह-पिवासिओ सव्वालंकारविभूसियाए वहूए दिण्णं चारिं पाणियं च पडिच्छति तीसे रूवे अण्णेसु य विसएसु अरत्त-दुट्ठो, एवं साहुणा गोयरगएणं दायगसरीरे अण्णत्थ वा अरत्त- दुटेणं भक्खं घेत्तत्वं ३।
तये त्ति "चत्तारि घुणा पण्णत्ता" ठाणालावगा [स्था० ४ सू० २४३ पृ० १८५-१] भाणितव्वा, तयक्खायी भणामेगे णो सारक्खाती चउभंगो ४, एवामेव चत्तारि भिक्खागा पण्णत्ता ४ ।
उंछे त्ति तं चउब्विहं, णाम-ठवणातो तहेव, दबुझे उंछवित्ती मोदीण, भावे अण्णाएसणं ५।
मेसे ति जहा मेसो थिमितं पिबति, एवं साहुणा वि दायओ बीयादिसंघट्टणे न डहरप्फरेण वारेयव्वो जही मुज्झति, किंतु उवाएण सणियं 'परिहराहि' ति ६।
जलोय त्ति जलोया वि एमेव, अयं विसेसो-जइ वि दायओ पुव्वं केणेति कारणेण पदोसमावण्णो तं पि उवएसवयणेहिं निदोस करेति जहा जलुगा ७।
__ सप्पे त्ति घासेसणाविसेसेणं, जहा सप्पो सर ति बिलं पविसति तहा साहुणा अरत्त-दुद्वेणं हणुयाओ हणुयं असंकातेण भोत्तव्वं, जहा वा सप्पो एगंतदिट्ठी एवमेसणाए “उवयुजिऊण पुव्वं तल्लेसे." [ओघ० नि० गा० २८७ पत्र ११६-२] गाधा ८।
वणे त्ति आलंबणविसेसेणं जहा 'व्रणो मा फुट्टिहिति' त्ति मक्खणादिदाण एवं जीवस्स सरीरद्वितिनिमित्तमाहारो, १५ ण रूवादिहेतुं ९। | अक्खे ति आलंबणफलनिरूवणं-जहा अक्खो जत्तासाहणत्थमभंगिज्जत्ति तहा संजमभरवहणट्ठमाहारो १० ।
१ स्थानाङ्गसूत्रस्य आलापका इत्यर्थः ॥ २ मायिनाम् ॥ ३ अज्ञातैषणम् , अज्ञातपिण्डैषणमित्यर्थः ॥४ दायकः ॥ ५ केनचित् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org