SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ओमोदरियं-ओमोदरभावो । ओमं-ऊणं । सा दुविहा-दव्वे भावे य । दव्वे उवकरणे भत्त-पाणे य । * उवकरणे एगवत्थधारितं एवमादि । भत्तपाणोमोदरिया अप्पप्पणो मुहप्पमाणेण कवलेणं पंचविगप्पा-अप्पाहारोमोदरिया १ अवड्डोमोदरिया २ | दुभागोमोदरिया ३ पमाणोमोयरिया ४ किंचूणोमोदरिय ५ ति । एतासिं विभागो-चतुव्वीसं लंबणा पमाणजुत्तो| मोदरिया, एयातो ओमोयरिदातो तिण्डं ओमोयरियाणं उत्थाणं, तिण्हं ति-अप्पाहार-अवड्ड-दुभागोमोयरियाणं निष्फत्ती भवति, पंचमा सणामसूयिता किंचूणोमोयरिया भवति । ___ एतासिं निदरिसणं-अप्पाहारोमोदरिया-जम्हा अप्पतरं कुच्छीए पुण्णं बहुतरं ऊणं, पैमाणोमोदरिदाए तिभागो १ । पमाणजुत्ता ओमोयरिया अवगतऽड्डा अवड्डोमोदरिया २ । पमाणोमोदरियं तिधा काउं एगं मागं उज्झिउं दोभाए अब्भवहरति एसा दुभागोमोयरिया, पमाणजुत्ताहारस्स वा दुभागं अब्भवहरति दुभागोमोदरिया ३। पमाणजुत्तोमोदरिया नाम-बत्तीसं लंबणा संपुण्णो पुरिसस्स आहारो, तस्स चतुब्भागो छड्डिजति सेसा | चउव्वीसं कवला पमाणजुत्तोमोयरिया ४ । किंचूणोमोयरिया थोवूणाहारो ५। एता चेव सोदाहरणं विसेसिजंति-अप्पाहारोमोयरिया पमाणोमोदरियाए तिभागे, ते य अट्ठ कवला, सा *अट्ठविधा, तं जहा-अट्ठकवलअप्पाहारोमोयरिया १ एकूणऽझुकवलअप्पाहारोमोदरिता जाया सत्त २ बिऊणऽट्ठक वलअप्पाहारोमोदरिता जाता छ ३ तिऊणऽट्टकवलअप्पाहारोमोयरिया जाया पंच ४ चतुरूणऽटकवलअप्पाहारोदामोयरिया जाया चतुरो ५ पंचूणऽट्टकवलअप्पाहारोमोयरिया जाया तिण्णि ६ छऊणऽट्ठकवलअप्पाहारोमोदरिया | दलका.४ १लंबणा-कवलाः ॥ २ अवमोदरिकातः ॥ ३ प्रमाणावमोदरिकायाः ॥ Poo Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy