SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ छंदाणुवत्तिणो समक्खं रण्णा भणितं-अवदव्वं वातिंगणातिं । तेण भणितं-छड्डणत्यमेतसिं वेंटातिं । अण्णदा || केणति कहापसंगेण रण्णाऽभिधितं-विसिद्धं सालणगं वार्तिगणं । छंदाणुवत्तिणा भणितं-रायं ! एते अहड्डा लावगा एवमादि। देस-कालदाणं जं सुठु अत्थित्ते सति जं पि ओलग्गगादीसरादीण अन्भुट्टाणं करेंति । एवमंजलिकम्ममवि जो देव० ति करेंति। आसणदाणं पि उवविसणकाले। एताणि अब्भासवत्तियादीणि अत्थनिमित्तं जं करेंति एस अत्थविणयो॥४॥२१३॥ कामविणओ भयविणओ य इमेण गाहापुवर्तण भण्णति एमेव कामविणयो भये य णेयव्वो आणुपुवीए। एमेव कामविणयो० अद्धगाहा। जधा अत्थनिमित्तमभासवत्तिमादीणि करेंति तहा कामनिमित्तं भय| निमित्तं च। तत्थ कामनिमित्तमित्थीणं अब्भासवत्तणं करेंति, जतो वल्लिसमागधम्माओ इत्थीओ आसण्णमणुगच्छंति । तथा "माधुज्जेण हीरति महिलाजणो"ति छंदाणुवत्तणं । देस-कालदाणमवि वेसादिसु । अब्भुट्ठाण-अंजलिपग्गह-आसणदाणेहिं उवयारहरणीयो गणिकाजणो हीरति । तधा भयविणएण दासप्पभितयो अब्भासवत्तिमाति करेंति। कामविणयो भयविणओ य भाणतो । मोक्खविणयो इमो । तं० मोक्खम्मि वि पंचविधो परूवणा तस्सिमा होति ॥५॥२१४॥ मोक्खम्मि वि पंचविधो० गाहापच्छद्धं। पंचविहो मोक्खविणयो। तस्स इमा परूवणा ॥५॥ २१४॥ तं० १ यत्रमाणु बी० ॥ २ महासवत्ति मूलादर्शे ॥ ३ पंचविधो विणओ खलु होइ नायव्वो खं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy