________________
छंदाणुवत्तिणो समक्खं रण्णा भणितं-अवदव्वं वातिंगणातिं । तेण भणितं-छड्डणत्यमेतसिं वेंटातिं । अण्णदा || केणति कहापसंगेण रण्णाऽभिधितं-विसिद्धं सालणगं वार्तिगणं । छंदाणुवत्तिणा भणितं-रायं ! एते अहड्डा लावगा एवमादि।
देस-कालदाणं जं सुठु अत्थित्ते सति जं पि ओलग्गगादीसरादीण अन्भुट्टाणं करेंति । एवमंजलिकम्ममवि जो देव० ति करेंति। आसणदाणं पि उवविसणकाले। एताणि अब्भासवत्तियादीणि अत्थनिमित्तं जं करेंति एस अत्थविणयो॥४॥२१३॥ कामविणओ भयविणओ य इमेण गाहापुवर्तण भण्णति
एमेव कामविणयो भये य णेयव्वो आणुपुवीए। एमेव कामविणयो० अद्धगाहा। जधा अत्थनिमित्तमभासवत्तिमादीणि करेंति तहा कामनिमित्तं भय| निमित्तं च। तत्थ कामनिमित्तमित्थीणं अब्भासवत्तणं करेंति, जतो वल्लिसमागधम्माओ इत्थीओ आसण्णमणुगच्छंति । तथा "माधुज्जेण हीरति महिलाजणो"ति छंदाणुवत्तणं । देस-कालदाणमवि वेसादिसु । अब्भुट्ठाण-अंजलिपग्गह-आसणदाणेहिं उवयारहरणीयो गणिकाजणो हीरति । तधा भयविणएण दासप्पभितयो अब्भासवत्तिमाति करेंति। कामविणयो भयविणओ य भाणतो । मोक्खविणयो इमो । तं०
मोक्खम्मि वि पंचविधो परूवणा तस्सिमा होति ॥५॥२१४॥ मोक्खम्मि वि पंचविधो० गाहापच्छद्धं। पंचविहो मोक्खविणयो। तस्स इमा परूवणा ॥५॥ २१४॥ तं०
१ यत्रमाणु बी० ॥ २ महासवत्ति मूलादर्शे ॥ ३ पंचविधो विणओ खलु होइ नायव्वो खं०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org