________________
णिजुतिचु
| णवम विणय
समा
ण्णिजुयं दसकालियसुत्तं
हिअज्झयण पढमो उद्देसो
॥२०२॥
लोगोवयारविणयो १ अत्थाणिमित्तं २ च कामहेउं ३ च।
भयविणय ४ मोक्खविणयो ५ विणयो खलु पंचहा होइ ॥२॥२११॥ लोगोवयारविणयो० गाधा । भावविणयो पंचविहो, तं०-लोगोवयारविणयो १ अत्थविणयो २ कामविणयो ३ भयविणयो ४ मोक्खविणयो ५॥२॥ २११॥ तत्थायं लोगोवयारविणयो। तं०
अब्भुटाणं अंजलि आसणदाणं च अतिधिपूया य।
लोगोवयारविणयो देवतपूया य विभवेणं ॥ ३ ॥२१२॥ अन्भुटाणं अंजलि. गाहा। अब्भुट्ठाणारिहस्साऽऽगतस्साभिमुहमुट्ठाणमन्भुट्ठाणं । उहितेणाणुट्टितेण वा अंजलिकरणं। जधारहमासणस्स दाणमासणदाणं। अतिधिस्स एगाधिकाति सत्तितो पूयणमतिधिपूया। इह देवताविसेसस्स बलि-वैसदेवादिस्स विभवाणुरूवं पूयणं देवतपूया। एस लोगोवयारविणयो॥३॥ २१२॥ अत्थविणयो पुण
अब्भासवित्ति छंदाणुवत्तणं देस कालदाणं च ।
अब्भुट्ठाणं अंजलि आसणदाणं च अत्थकते॥४॥२१३॥ अब्भासवित्ति छंदाणुवत्तणं० गाहा। अत्थनिमित्तं रायादीण विणयकरणं अत्थविणयो। अब्भासं आसण्णं, तम्मि वत्तणमब्भासवित्ती, जधा रायादीण अत्थत्थं किंकरा आणत्तियापडिच्छणत्थमच्छंति । अभिप्पायो छंदो, तस्साणुवत्तणं छंदाणुवत्तणं।
॥२०२।।
१ मुक्ख' बी० पु. सा०॥ २त्तणा देख० वी० पु०॥ ३ अत्थनिवत्तं मूलादर्श ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org