________________
[णवमं विणयसमाहिअज्झयणं]
[पढमो उद्देसओ] आयारप्पणिधाणवता उवदेसोवलंभहेतुभूतो सव्वपयत्तेण विणएव ताव जाणितव्वो, णातूण य विणयारुहेसु पउंजियव्वो-त्ति एतेणाभिसंबंधेणाऽऽततस्स अज्झयणस्स चत्तारि अणिओगद्दारा जधा आवस्सए । णवरं णामणिप्फण्णे विणयसमाधी । विणयो समाधी य दो पदा। तं०
विणयस्स समाधीय य दोण्ह वि निक्खेवतो चउक्को य। दव्वविणयम्मि तिणिसो सुवण्णमिच्चादिदव्वाणि ॥१॥२१॥
विणयस्स समाधीय य दोण्ह वि निक्खेवतो चउक्को य। तत्थ विणयस्स ताव चउक्कनिक्खेवो भण्णति–णाम-ट्ठवणा-दव-भावविणयो ति । णाम-ट्ठवणातो गतातो। दव्वे दव्वविणयम्मि तिणिसो, दव्वस्स इच्छितपरिणामजोग्गता दव्वविणयो, जधा तिणिसस्स इच्छितरहंगपरिणामणं, सुवण्णादीण वा कुण्डलादिपरिणतिखमया दव्वविणयो ॥१॥२१०॥ भावविणयो पंचविहो इमाए गाहाए भण्णति । तं०
१°माहीए णिक्खेवो होइ दोण्ह वि चउक्को। दव खं० वी० पु० सा० । माहीएस्थाने माहीय य खं० ॥ २°मिच्चेवमाईणि सा० ॥ ३ वा जुण्हला मूलादशैं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.