________________
णिञ्ज
तिचु
ण्णिजयं
दसका
लियसुत्तं
॥२०१।।
॥ यारपणिही नाम ऽज्झयणं अट्टमं समत्तं ॥ ८ ॥
४३२. से तारिसे दुक्खसहे जितिंदिए • वृत्तम् । से इति जस्स तं विसुज्झति जं से रतं पुरेकर्ड तारिसे इति जहोववण्णितगुणो दुक्खं सारीर-माणसं सहतीति दुक्खसहो । जितसोतादिइंदियो जितिंदियो । दुवालसंगेण सुतनाणेण सुतेणं । णिम्ममते अममे । दव्वकिंचणं हिरण्यादि, भावकिंचणं तग्गतो लोभो, तं किंचणं जस्स णत्थि सो अकिंचणो । विसुज्झती पुव्वकडेण कम्मुणा, विसुज्झति विमुञ्चति पुव्वकडेण पुव्वनिबद्धेण अट्ठविहेण णाणावरणादिणा कम्मुणा । जं पुव्वभणितं "विसुज्झती जं से रयं पुरेकडं " [सुतं ४३१] २० इमस्स य एस विसेसो- तत्थ दव्वकम्मस्स रजसो, विसेस (से) णं तं अवगच्छति विसुज्झति, इह पु ( ? )व्विरहितस्स तस्स २० भगवतो पुव्त्रकतकम्मविरहितो परमविसुद्धप्पा एवं सोभते - कसिणन्भपुडावगमे व चंदिमा, कसिणं असे अम्भस्स पुढं बलाहतादि, कसिणस्स अब्भपुडस्स अवगमो कसिणन्भपुडावगमो हिम- रजो तुसार- धूमिगादीण वि अवगमो, एवं कसिणब्भपुडावगमे व चंदिमा चन्द्रमा, जधा सरदि विगतघणे णभसि संपुण्णमंडलो ससी शोभते तधा सो भगवं ॥ ६३ ॥ बेमि त्ति तव । णता य ॥
Jain Education International
आयारे पणिधाणं करणीयं सोय वण्णितो बहुधा । आयरप्पणिधीये अज्झयणत्थो समासेण ॥ १ ॥
॥ अत्थसमासतो आयारप्पणिधी समत्ता ॥ ८ ॥
१ धम्मत्थकामा सम्मत्ता ॥ इति पुष्पिका जे० ॥
२ अधिगमो मूलादर्शे ॥
For Private & Personal Use Only
अट्टमं
आयार
प्पणि
हिअ
ज्झयणं
॥२०१॥
www.jainelibrary.org