________________
द० का ० ५१
४३१. सज्झाय-सज्झाणरतस्स तातिणो, अपावभावस्स तवे रयरस ।
विसुज्झती जें से रयं पुरेकडं, समीरियं रुप्पमलं व जोतिणा ॥ ६२ ॥
४३१. सज्झाय-सज्झाणरयस्स० वृत्तम् । सज्झाये पंचविहे सज्झाणे धम्म-सुक्के रतरस सज्झायसज्झाणरतस्स । तातिणो पुव्वभणितस्स । पावो दुट्ठो भावो, अपावो भावो जस्स सो अपावभावो, तस्स अपावभावस्स, तवे रयस्स । तस्सेवंविधस्स सतो विसुज्झती जं से रयं पुरेकर्ड, विसुज्झती- प ति विगच्छति, रयो मलो पावमुच्यते, तं तस्स रयो पुरेकडं तव- सज्झायजोगेण विसुज्झति, संजमतो णवं ण बज्झति । कहं विसुज्झति ? एत्थ दितो - समीरियं रुप्पमलं व जोतिणा, सं ईरियं समीरियं खित्तं, रुष्पं सुवण्णं रययं वा, तस्स मलो रुप्पमलो । जधा रुप्पमलो धम्ममाणमग्गिणा समुदीरियं विगच्छति एवं तस्स भगवतो अपावभावस्स पुव्वकडं रजो विसुज्झति ॥ ६२ ॥ तस्सेवं पुव्ववण्णियायारपणिधिसमाधिजोगजुत्तस्स रजसि विसुद्धे किमवत्थंतरं संभवति ? इति भण्णति -
Jain Education International
४३२. से तारिसे दुक्खसहे जितिंदिए, सुतेण जुत्ते अममे अकिंचणे ।
विज्झती पुव्वकडेण कम्मुणा, कसिणब्भपुडावगमे व चंदिम ॥ ६३ ॥ तिमि ॥
१ जं सि मलं पुरे अचू० विना । से शु० ॥ २ विमुच्चती पुण्यकडेण कम्मुणा, कसिण वृद्ध० । विरायई कम्मघणम्मि अवगए, कसिण सर्वासु सूत्रप्रतिषु हाटी० अव० च ॥ ३ एतदनन्तरम् - तेवट्टि सुत्ताइं गाथामाणेण संखियं । आयारप्पणिही नाम अट्ठमऽज्झयणं तु सम्मत्तं ॥ १ ॥ इति खं ३ ॥
For Private & Personal Use Only
www.jainelibrary.org