________________
णिजुतिचुण्णिजयं
दसकालियसुत्तं
॥२००॥
5 80808
पालणेण पालिता भवति अतो गुणे आयरियसम्मते गुणे अणुपालेज्जा [आयरिया] सामिणो तित्थकर - गणधरादयो तेसिं सम्मता इट्ठा ॥ ६० ॥ तस्स मूलुत्तरगुणाणुपालणलक्खणस्स आयारप्पणिधिस्सेमं फलं—
४३०. तंवं चिमं संजमजोगयं च, सज्झायजोगं च सदा अधिट्ठए ।
सूरो व सेणा समत्तमायुधी, अलमप्पणो होति अलं परेसिं ॥ ६१॥
४३०. तवं चिमं संजम० वृतम् । तवं अणसणादिकं बारसभेदं. इमम्मि ति इमम्मि सासणे उपदिट्टं, ण बालतवं, सत्तरसविधं संजमजोगं च सज्झायजोगं च सदा अधिट्ठए । बारसव वे अंतग्गतो वि सज्झायजोगो पुणो विसेसेण भण्णति पाघण्णातो, जधा-साधुणो आगता सयं खमासमणा य, २० साधुभावे समाणे वि पाघण्णेण खमासमणाण विसेसेणं संभवति । अवि य -
Jain Education International
बारसविधम्मि वि तवे सभितर - बाहिरे कुसलदिट्ठे ।
ण वि अत्थि ण वि य होही सज्झायसमं तवोकम्मं ॥ १ ॥ [ कल्पभाष्ये गा० ११६९ ]
निदरिसणं भण्णति-स एवमधियं सूरो व सेणाए समत्तमायुधी, सूरो विक्रान्तः, इवसद्दो उवमाए, सुरे इव सेणाए सेणा वाहिणी, तीए परिवुडो पंच वि आउधाणि सुविदिताणि जस्स सो समत्तमायुधी । एवं सो सेणाए मज्झे समत्तमायुधी होंतो अलमप्पणो पजतो रक्खणातिसु । एवंगुणो अलं परेसिमवि रक्खणादावेव | अहवा अलं परेसिं, परसदो एत्थ सत्तूसु वट्टति, अलंसदो विधारणे, सो अलं परेसिं धारणसमत्थो सत्तूण ॥ ६१ ॥ तस्सेवं तव संजम-सज्झायजोगमधिमा
१ तवं तिमं खं ४ ॥ २ 'माउहे, अ' खं १-२-३-४ जे० शु० हाटी० । 'मायुधे, अ° वृद्ध० ॥
For Private & Personal Use Only
अमं
आयार
प्पणिहि
अज्झयणं
1120011
www.jainelibrary.org