________________
४२८. पोग्गलाणं परिणामं तेसिं णच्चा जधा तधा ।
___ विणीयतण्हो विहरे सीतभूतेण अप्पणा ॥ ५९ ॥ ४२८. पोग्गलाणं परिणामं० सिलोगो । स्व-रस-गंध-फरिस-सद्दमंतो अत्था पोग्गला, तेसि || परिणामो परिणती भावंतरगमणं । तेसिं पुव्वुद्दिवाणं णच्चा जाणिऊणं जधा तथा सर्वप्रकारं विणीयतण्हो ५ सद्दातिविगतविसयतिसो एवं विहरति । सीतभूतेण सीतो उवसंतो, जधा निसण्णो देवो, अतो सीतभूतेण
उवसंतेण अप्पणा ॥ ५९॥ जधा णवे सद्धासमुत्थाणे विणीयतण्हो आयारप्पणिहिं पडिवजति तधा अपडिपडितसद्धेण सव्वकालं भवितव्वमिति भण्णति
४२९. जाए सहाए णिक्खंतो परियायत्थाणमुत्तमं ।
तमेव अणुपालेज्जा गुणे आयरियसम्मते ॥ ६ ॥ ४२९. जाए सद्धाए निक्खंतो० सिलोगो । जाए ति निक्खमणसमकालं भण्णति, सद्धा धम्मे आयरो, निक्खंतो धम्मं पुरतो काऊणं जं घरातो निग्गतो । परियाओ पव्वजा एव मोक्खसाहणभावेण थाणमुत्तमं । तमेवेति तं सद्धं पव्वज्जासमकालि]ि अणुपालज्जा, पच्छादपि, सा य मूलगुण-उत्तरगुणाणु
१सीईभूखं २ शु० वृद्ध० हाटी० । सीयभूखं १-२-४ जे०॥ २ यायद्वाण शु० वृद्ध० । याए ट्ठाण खं १-२-३-४ जे.॥ ३°सम्मतं हारि० वृत्तौ पाठान्तरम् ॥ ४स इव मूलादर्श ॥ ५“तमेव परियायट्ठाणमणुपालेज्जा, तं च परियायट्ठाण मूलगुणा उत्तरगुणा य, ते गुणे अणुपालेजा आयरियसम्मओ त्ति आयरिया नाम तित्थकर-गणधराई, तेसिं सम्मए नाम सम्मओ त्ति
वा अणुमओ त्ति वा एगट्ठा ॥” इति वृद्धविवरणे । “तामेव' श्रद्धामप्रतिपतिततया प्रवर्द्धमानामनुपालयेद् यत्नेन। व? इत्याह-गुणेषु' है मूलगुणादिलक्षणेषु 'आचार्यसम्मतेषु' तीर्थकरादिबहुमतेषु । अन्ये तु श्रद्धाविशेषणमेतदिति व्याचक्षते-'तामेव' श्रद्धामनुपालयेद् गुणेषु,
किम्भूताम् ? आचार्यसम्मताम् , न तु स्वाग्रहकलङ्कितामिति सूत्रार्थः।" इति हारि० वृत्ती॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org