________________
तिचु
ण्णिजयं दसकालियसुतं
।१९९॥
४२६. अंग-पच्चंग० सिलोगो । अंगाणि हत्थादीणि, [पञ्चंगाणि] णयण-दसणादीणि, संठाणं १५ अट्ठमं समचतुरंसादिसरीररूवं । अहवा अंग-पचंगाणि संठाणं अगं--पच्चंगसंठाणं, चारु दरिसणीयं । चारुसद्दो मज्झे आयारठितो उभयमवेक्खये, अंगादि पुन्वभणितं, वक्ष्यमाणं च लवितं भासितं समंजुलादि, पेहितं सांवंगं णिरिक्खणं । प्पणिहिएतं सव्वं पि इत्थीणं ण णिज्झाए । जतो कामरागविवडूढणं कामम्मि रागं व ढेति ति कामरागविवड्ढणं अज्झयणं ॥५७॥ण केवलं चक्खुगतेसु । सव्विंदिएसु चेव४२७. विसएसु मणुण्णेसु पेम' णाभिणिवेसए ।
अणिच्चं तेसि विण्णांतं परिणाम पोग्गलाण ये ॥ ५८ ॥ ४२७. विसएसु मणुण्णेसु० सिलोगो । सद्दादिसु विसएसु मणाभिरामेसु पेमं णाभिणिवेसए । तधा अमणुण्णेसु वि दोसं । किं पुण हियएण अत्थं वलंबिऊणं ? इमं-अणिचं तेसि विण्णातं तेसिं इंदियविसयाण मणुण्णो अमणुण्णो वा परिणामो जतो अणिचो भणितो-“ते चेव सुब्भिसद्दा पोग्गला दुन्भिसद्दत्ताए परिणमंति, एवं दुन्भिसद्दा वि दुन्भिसद्दत्ताए परिणमंति, एवं रूवादयो" [ज्ञाताधर्म० श्रु० १ ० १२ सू० ९२ पत्रं १७४] । अहवा ग्राहकविसेसेण परिणमंति, जधा-मणुण्णा वि अमणुण्णा, [अमणुण्णा] वि य मणुण्णा अधितिसमावण्णस्स । जं कण्णसोक्खेसु सद्देसु पेमं [सुत्तं ३९५] ति तं लेसाभिधाणमादिरंतेण सहेति । जं विसएसु मणुण्णेसु पेमं ति दुम्मेहपडिबोहणत्थं फुडतरमिदं, तहिं च सोइंदियावसरो, इह चक्टुंदियावसरेण सव्विंदियगतं अतो ण पुणरुत्तं एवमिति ॥५८॥
॥१९९॥ १ सापाङ्गम् ॥ २ पेम्मं खं ३-४ ॥ ३ विण्णाय अचू० विना ॥ ४ उ खं ४ शु० वृद्ध० हाटी०॥ ५ वलिंपिऊणं मूलादर्श । अवलम्ब्य॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org