________________
#order
Borgo-go-go-go-
-5
4--00*oratorgar-
1
४२४. हत्थपातपलि. सिलोगो। हत्था पादा परिच्छिण्णा जीसे सा हत्थ-पादपरिच्छिण्णा, तमवि वजए। कण्ण-णासविकप्पितं, जीसे सओट्ठउडं समुक्तं तं पि कण्ण-णासविकप्पितं । वयसा हि अवि वाससतिं णारिं बंभयारी विवजए, अपिसंदा एवं संभावयति-तहागतामपि किं पुणमविगलं तरुणिं वा ॥५५॥ “णारं [वा] सुअलंकितं ण णिज्झाए" [सुत्तं ४२३] ति भणितं । सरीरविभूसाए इत्थिसंसग्गादिसु य कारणेसु पंचवातोपदरिसणत्थं भण्णति४२५. विभूसा इत्थिसंसँग्गी पेणीतरसभोयणं।
णरस्सऽत्तगवेसिस्स विसं तालउडं जधा ॥ ५६ ॥ ४२५. विभूसा इत्थिसंसग्गी० [सिलोगो] । अलंकरणं विभूसा । वडुकहातिकहणमित्थिसंसग्गिं । णेह-लवणसंभारातीहि प्रकरिसेण सुरसत्तं णीतं पणीतरसं, पणीतरसस्स भोगो पणीयरसभोयणं । णरस्सऽत्तगवेसिस्स अप्पणो हितगवेसिस्स, अप्पहितगवेसणेण अप्पा गविट्ठो भवति । तस्स अत्तगवेसिस्स विभूसादीणि विसं तालउडं जधा तालपुडसमयेण मारयतीति तालउडं, जधा जीवितढिस्स तं अधितं | एवमेताणि अत्तगवेसिणो अधियाणि ॥५६॥ जधा विभूसादीणि विसत्थाणीयाणि तहा इदमपीति भण्णति
४२६. अंग-पच्चंग-संठाणं चारु लवित-पहितं ।
इत्थीणं तं ण णिज्झाए कामरागविवड्ढणं ॥ ५७ ॥
torror-*-*-1818goriorfo
980-80-*-fooooor
o
१ वयमादि अवि मूलादर्शे ॥ २ सत्ता एवं मूलादर्शे ॥ ३ प्रत्यपायोपदर्शनार्थम् ॥ ४ संसग्गो हाटी०॥ ५पणीयं रस खं १-२-३-४ जे०॥ ६ चारल्लवित सर्वात सूत्रप्रतिषु ॥
lorffortal
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org