SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ #order Borgo-go-go-go- -5 4--00*oratorgar- 1 ४२४. हत्थपातपलि. सिलोगो। हत्था पादा परिच्छिण्णा जीसे सा हत्थ-पादपरिच्छिण्णा, तमवि वजए। कण्ण-णासविकप्पितं, जीसे सओट्ठउडं समुक्तं तं पि कण्ण-णासविकप्पितं । वयसा हि अवि वाससतिं णारिं बंभयारी विवजए, अपिसंदा एवं संभावयति-तहागतामपि किं पुणमविगलं तरुणिं वा ॥५५॥ “णारं [वा] सुअलंकितं ण णिज्झाए" [सुत्तं ४२३] ति भणितं । सरीरविभूसाए इत्थिसंसग्गादिसु य कारणेसु पंचवातोपदरिसणत्थं भण्णति४२५. विभूसा इत्थिसंसँग्गी पेणीतरसभोयणं। णरस्सऽत्तगवेसिस्स विसं तालउडं जधा ॥ ५६ ॥ ४२५. विभूसा इत्थिसंसग्गी० [सिलोगो] । अलंकरणं विभूसा । वडुकहातिकहणमित्थिसंसग्गिं । णेह-लवणसंभारातीहि प्रकरिसेण सुरसत्तं णीतं पणीतरसं, पणीतरसस्स भोगो पणीयरसभोयणं । णरस्सऽत्तगवेसिस्स अप्पणो हितगवेसिस्स, अप्पहितगवेसणेण अप्पा गविट्ठो भवति । तस्स अत्तगवेसिस्स विभूसादीणि विसं तालउडं जधा तालपुडसमयेण मारयतीति तालउडं, जधा जीवितढिस्स तं अधितं | एवमेताणि अत्तगवेसिणो अधियाणि ॥५६॥ जधा विभूसादीणि विसत्थाणीयाणि तहा इदमपीति भण्णति ४२६. अंग-पच्चंग-संठाणं चारु लवित-पहितं । इत्थीणं तं ण णिज्झाए कामरागविवड्ढणं ॥ ५७ ॥ torror-*-*-1818goriorfo 980-80-*-fooooor o १ वयमादि अवि मूलादर्शे ॥ २ सत्ता एवं मूलादर्शे ॥ ३ प्रत्यपायोपदर्शनार्थम् ॥ ४ संसग्गो हाटी०॥ ५पणीयं रस खं १-२-३-४ जे०॥ ६ चारल्लवित सर्वात सूत्रप्रतिषु ॥ lorffortal Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy