SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ णिजु तिचु *ochachorgotochooliacI णिजुयं दसकालियसुत्तं ॥१९८॥ ४२२. जहा कुक्कुडपोतस्स० सिलोगो । कुक्कुडो पक्खिविसेसो, तत्थ वि पोतो अजातपक्खो, तस्स || अट्टमं जहा निचं सव्वकालं कुललयो मज्जारातो भयं पमादो। एवं एतेण प्रकारेण खु इति भयनिरूवणे बंभव्य- आयारतचारिस्स इत्थीविग्गहतो विग्गहो सरीरं ततो, रूव-रूवसहगताणेगविकप्पं ति विग्गहग्गहणं, भयं ॥ ५३॥ प्पणिहि- णिचं जतो इत्थिविग्गहतो सव्वावत्थं भयं तम्हा अज्झयणं ४२३. चित्तभित्तिं ण णिज्झाए णारिं वा सुंतलंकितं । __ भक्खरं पिर्व दट्टणं दिट्टि पडिसमाहरे ॥ ५४ ॥ ४२३. चित्तभित्तिं ण णिज्झाए. सिलोगो। चित्तभित्तिं ण णिज्झाए “इत्थिविग्गहतो भय" मिति अधिकारो तेण जत्थ इत्थी लिहिता तहाविधं चित्तमित्तिं ण णिज्झाए ण जोएज्जा। णारिं वा सुतलंकितं आभरणेहि सुविभूसितं । जता पुण चक्खुपहमागच्छति तदा भक्खरं पिव तं दहणं दिडिं पडिसमाहरे। जहा तिव्वकिरणजालेणमादिचं दट्टण तेयसा विकुंचिता दिट्ठी साहरिजति तथा चित्तभित्तिगतं सुयलंकितं वा णारिं दट्ठण दिट्ठिपडिसमाहरणं करणीयं ॥५४॥ चित्तभित्तिगतमलंकितं वा ण णिज्झाए ति भणितं । सेसासु कहं ? भण्णति-एतमवत्थं पि-- ४२४. हत्थ-पातपलिच्छिण्णं कण्ण-णासविकप्पितं । अवि वाससतिं णारिं बभयारी विवजए ॥ ५५॥ ॥१९८॥ d orffortiorgegori- 1 1000%20toriactiootooftocriter १ सुअलं सर्वेषु सूत्रादर्शेषु । सुयलं° वृद्ध० । सुवलं° शुपा० ॥ २ पिय ख ३॥ ३ विगप्पियं खं १-२ शु० । °वियप्पियं खं ३-४ । विगत्तियं जे. हाटी• अव०॥ ४ सई णा खं १-२ जे० शु० वृद्ध० । सयं णा खं ३-४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy