________________
१५
४२०. अण्णट्टप्पगडं० सिलोगो । अण्णट्टप्पगडं अण्णस्स ण साधुणो परिनिमित्तं, पकरिसकतं पगतं परिनिट्ठितमेव, लीयंते जम्मि तं लेणं णिलयणमाश्रयः, तं अण्णट्टप्पगडं लेणं भयेज्ज सेवेन । सयणं संथारो 'आसणं कपीढकादि, सयणासणमवि तहाविधमेव भयेज्ज | उच्चारभूमीए संपण्णं सा जत्थ सुलभा, सव्वं मुञ्चरति पासवणादि [त] मुच्चारः । इत्थीहिं विवज्जितं, ण तासिं समीवे, विसेसवज्जितमिति तज्जातीएहिं णपुंसकेहिं विवज्जियं, पसूहिं अमिलादीहि विवज्जितं तं भयेज्ज इति वट्टति ॥ ५१ ॥
थी-पसु-पंडगविवज्जिते लयणे संदंसणादिदोसकारणविवज्रणत्थमिमं परिहरेज्जा४२१. विवित्ताय भवे सेज्जा णारीणं णं कधे कहं ।
गिहिसंथवं न कुज्जा कुज्जा साधूहिं संथवं ॥ ५२ ॥
४२१. विवित्ताय भवे सेज्जा ० सिलोगो । इत्थमादीहि वियुता विवित्ता । एवंगुणा जदि भवे सेज्जा । लयणमेव सेज्जा । तत्थ जैतिच्छोवगताण वि णारीणं सिंगारातिगं विसेसेण [ण] कधे कहं । तहा गिहिसंथवं न कुज्जा तेहिं संसरिंग परिहरे, आयरियादि- चरित्तसारक्खणत्थं कुज्जा साधूहिं संथवं ॥ ५२ ॥
को पुण निब्बंधो जं विवित्तलयणत्थितेणावि कहंचि उपगताण नारीण कहा ण कथणीया ? भण्णति - वत्स !, नणु चरितवतो महाभयमिदं इत्थीणाम कहं—
Jain Education International
४२२. जहा कुक्कुडपोतस्स निच्चं कुललयो भयं ।
एवं खु बंभचारिस्स इत्थीविग्गहतो भयं ॥ ५३ ॥
१ न लवे कहं सर्वेषु सूत्रादर्शेषु ॥ २ यदृच्छोपगतानामपि ॥
For Private & Personal Use Only
www.jainelibrary.org