SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ १५ ४२०. अण्णट्टप्पगडं० सिलोगो । अण्णट्टप्पगडं अण्णस्स ण साधुणो परिनिमित्तं, पकरिसकतं पगतं परिनिट्ठितमेव, लीयंते जम्मि तं लेणं णिलयणमाश्रयः, तं अण्णट्टप्पगडं लेणं भयेज्ज सेवेन । सयणं संथारो 'आसणं कपीढकादि, सयणासणमवि तहाविधमेव भयेज्ज | उच्चारभूमीए संपण्णं सा जत्थ सुलभा, सव्वं मुञ्चरति पासवणादि [त] मुच्चारः । इत्थीहिं विवज्जितं, ण तासिं समीवे, विसेसवज्जितमिति तज्जातीएहिं णपुंसकेहिं विवज्जियं, पसूहिं अमिलादीहि विवज्जितं तं भयेज्ज इति वट्टति ॥ ५१ ॥ थी-पसु-पंडगविवज्जिते लयणे संदंसणादिदोसकारणविवज्रणत्थमिमं परिहरेज्जा४२१. विवित्ताय भवे सेज्जा णारीणं णं कधे कहं । गिहिसंथवं न कुज्जा कुज्जा साधूहिं संथवं ॥ ५२ ॥ ४२१. विवित्ताय भवे सेज्जा ० सिलोगो । इत्थमादीहि वियुता विवित्ता । एवंगुणा जदि भवे सेज्जा । लयणमेव सेज्जा । तत्थ जैतिच्छोवगताण वि णारीणं सिंगारातिगं विसेसेण [ण] कधे कहं । तहा गिहिसंथवं न कुज्जा तेहिं संसरिंग परिहरे, आयरियादि- चरित्तसारक्खणत्थं कुज्जा साधूहिं संथवं ॥ ५२ ॥ को पुण निब्बंधो जं विवित्तलयणत्थितेणावि कहंचि उपगताण नारीण कहा ण कथणीया ? भण्णति - वत्स !, नणु चरितवतो महाभयमिदं इत्थीणाम कहं— Jain Education International ४२२. जहा कुक्कुडपोतस्स निच्चं कुललयो भयं । एवं खु बंभचारिस्स इत्थीविग्गहतो भयं ॥ ५३ ॥ १ न लवे कहं सर्वेषु सूत्रादर्शेषु ॥ २ यदृच्छोपगतानामपि ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy