SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ णिज्जु तिचु अट्ठमं आयारप्पणिहिअज्झयणं णिजुयं दसकालियसुत्तं ॥१९७॥ अधीते सव्ववतोगतविसारदस्स नत्थि खलितं, एतं वयण-लिंग-वण्णविवज्जासे ण अवधसे । 'जति तेर्सि पि खलितं । भवति किं पुण सेसाणं ?' ति सेसे वि णावहसे मुणी इति भणितं ॥४९॥ परिहासादि जधा वायिगो दोसो परिहरियव्वो तथा अयमवि। जहा४१९. णक्खत्तं सुमिणं जोगं णिमित्तं मंत भेसजं। *गेहीण तं ण आतिक्खे भूताधिकरणं पदं ॥ ५० ॥ ४१९. णक्खत्तं सुमिणं० सिलोगो । णक्खत्ताणि कित्तिकादीणि, तेसिं अज अमुकं णक्खत्तं ति एवं |णाऽऽतिक्खे । तहा सुमिणमवि 'एतस्स इमं फलं' ति । एवं जोगो ओसहसमवादो तमपि । णिमित्तं वा रठ्ठपघाति । तहा विच्छिंकोमजणाति मंतमसाधणं, एवंजातीयं वा विजाविसेसं । भेसजं ओसहं वातातिसमणं । | सव्वमपि एतं गेहीण णाऽऽतिक्खे। भूताधिकरणं भूताणि उपरोधक्रियाए अधिकयंते जम्मि तं भूता धिकरणं पदं थाणं ॥५०॥ २५ वतिगुत्तिसमणंतरं मणगुत्ती, सा य थाणगुणतो भवति ति सुणिलयणोवदेसे इम- अण्णह०। अधवा पदसद्दो थाणवाची, “भूताहिकरणं पद "मिति वत्थुमत्तं, इमं तु थाणमेव, अतो भण्णति४२०. अणट्ठप्पगडं लेणं भयेज्ज सयणा-ऽऽसणं । उच्चारभूमिसंपण्णं इत्थी-पसुविवज्जितं ॥५१॥ ॥१९७॥ १ सर्ववचोगतविशारदस्य ॥ २ गिहिणो तं अचू० वृद्ध० हाटी० विना ॥ ३ समवायः ॥ ४ वृश्चिकापमार्जनादि ॥ ५ | अधिक्रियन्ते ॥ ६ अण्णटुं पग खं १ अचू० विना ॥ ७ लयणं खं २ शु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy