SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ सतू सव्वो वा अप्पाणवइरित्तो, सव्वसो सव्वप्पगारं तं ण भासेजा। अधितो संसारो तं गमयति अधितगामिणी ॥४७॥ एवं ताव अणंतरभणितं ण भासेज । इमं पुण भासेज ४१७. दिटुं मितं असंदिद्धं पंडिपुण्णं वियं जितं । अयपुरमणुव्विग्गं भासं 'णिसिरे अत्तवं ॥ ४८ ॥ ४१७. दिटुं मितं० सिलोगो । सयं चक्खुणा उवलद्धं दिहूँ। अणुचं कन्जमत्तं च मितं । असंकितं असंदिद्धं । सर-वंजण-घोसेण अहीणं पडिपुण्णं । विभाविजमाणमत्थतो वियं व्यक्तं । जितं ण वामोहकरमणेकाकारं। अजंपणसीलो अयंपुरो, तहासभावमयंपुरं। अभीतमणुव्विग्गं । एतेण विधिणा भासा पुव्वभणिता तं णिसिरे विसज्जते । नाण-दसण-चरित्तमयो जस्स आया अत्थि सो अत्तवं, एवं वा भासमाणो | अत्तवं भवति ॥४८॥ परपरिभवाद्यनेकदोसं हासमिति तस्सहितं दिवादिगुणोवेतमवि णिवारयंतेहिं भण्णति ४१८. आयार पण्णत्तिधरं दिट्ठिवादमधिज्जगं । ___ वयिविक्खलितं णच्चा ण तं अवधसे मुणी ॥ ४९ ॥ ४१८. आयार-पण्णत्तिधरं० सिलोगो। आयारधरो भासेजा तेसु विणीयभासाविणयो, विसेसेण का पण्णत्तिधरो, तं वयिविक्खलितं [णचा ण अवहसे। दिढिवादमधिजगं दिविवादमज्झयणपरं, [तम्मि] १पडप्पन्नं वृद्ध० ॥२वियंजितं वृद्ध० ॥ ३ अयंपिर' खं २-३ शु० ॥ ४ निसिर सर्वेषु सूत्रादशॆषु ॥ ५ "वियंजितं णाम वियंजितं ति वा तत्थं ति वा एगट्ठा" इत्येकपदत्वेन व्याख्यानं वृद्धविवरणे ॥ ६ आया नत्थि मूलादर्शे ॥ ७ वइवि खं १-२-३ शु० । वयवि खं ४ जे० ॥ ८णेवं उव जे० ॥ ९ उवहसे अचू० वृद्ध० विना ॥ द०का०५० Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy