________________
णिज्जु
णवमं
दसण १ नाण २ चरित्ते ३ तवे ४ य तह ओवयारिए ५ चेव ।
एसो उ मोक्खविणयो पंचविहो होइ णायव्वो ॥६॥२१५ ॥ दसण नाण चरित्ते. गाधा। पंचविहो मोक्खविणयो, तं०-नाणविणयो १ दंसणविणयो २ चरित्तविणयो ३ तबविणयो ४ ओवयारियविणयो ५ ति ॥६॥ २१५॥ 'णादंसणिस्स णाणं चरितं च भवति' इति सणविणयो पुव्वं भण्णति
विणयसमा
ण्णिजयं दसकालियसुत्तं
हिस
ज्झयणं पढमो उद्देसो
॥२०३॥
दव्वाण सव्वभावा उवदिट्ठा जे जहा जिणवरेहिं।
ते तह सद्दहति णरो दंसणविणयो भवति तम्हा ॥७॥ २१६॥ दव्वाण सव्वभावा० गाहा। दवा दुविहा-जीवदव्वा अजीवदव्वा य। तेसिं दव्वाण सव्वभावा, सवभावा पुण सव्वपज्जाया, ते दबतो खेत्ततो कालतो भावतो जे [जहा] जेण प्रकारेण जिणवरेहिं उवदिट्ठा ते तह सद्दहति जम्हा णरो दंसणविणयो भवति तम्हा ॥७॥२१६॥ नाणविणयो इमो
नाणं सिक्खति नाणं गुणेति णाणण कुणति किच्चाणि । नाणी णवं ण बंधति नाणविणीयो भवति तम्हा॥८॥२१७॥
२०३॥
नाणं सिक्खति. गाधा। जं नाणं पुबमधीते एवं णाणं सिक्खति। नाणं गुणेति जं सिक्खियमब्भसति । णाणेण कुणति किच्चाणि संजमाधिकारिकाणि। नाणी नाणोवउत्तो अट्ठविधं कम्मं णवं ण बंधति, जतो पोराणं च णाणप्पभावेण निजरेति । नाणविणीयो भवति तम्हा ॥८॥२१७॥ चरित्तविणओ पुण
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org