SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ अढविधं कम्मचयं जम्हा रित्तं करेति जयमाणो। णेवमण्णं च ण बंधति चरित्तविणयो भवति तम्हा ॥९॥२१८॥ अट्ठविधं कम्मचयं० गाधा। अठ्ठप्रकारमठ्ठविधं, कम्मस्स चयो कम्मचयो, तं जम्हा रित्तं करेति । || कहं व रितं करेति ? णणु जीवं तदपकरिसेण रितं करेति ? भण्णति-उभतगतं रेयणं, आधारगतमाधेयगतं च, जधा घडं ५ रेचयति पाणियं रेयेति। चरिते जयमाणो णवं च अण्णं ण बंधति। चरित्तमेव [चरित्तविणयो] भवति तम्हा ॥९॥२१८॥ इमो तवविणयो । तं० अवणेति तवेण तमं उवणेति य मोक्खमग्गमप्पाणं । तव-णियमणिच्छितमती तवोविणीयो भवति तम्हा ॥१०॥ २१९॥ अवणेति. गाहा। अवणेति जीवातो फेडेति तवेण बारसविधेण तमं अविण्णाणं। उवणेति य | समीवेणं णेति य मोक्खमग्गमप्पाणं। तव-णियमणिच्छितमती, एस तवोविणीयो भवति तम्हा ॥१०॥ २१९॥ उवयारविणयो भण्णति अंध ओवगारिओ पुण दुविधो विणओ समासतो होति। पडिरूवजोगजुंजणओणचासातणाविणओ॥११॥२२०॥ १ रित्तीकरेति खं० ॥ २ णवमं(?गं) चेव ण खं० ॥ ३ य सग्ग-मोक्खमप्पाणं खं० वी० मु० पु० हाटी० ॥ ४ मणिच्छयम वी० मु० हाटी० ॥ ५ अह ओवयारिओ खं० वी० पु० मु०॥ ६°ण तह य अणासायणा खं० मु.। °ण तहेव अणसायणा वी० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy