________________
अट्टम
तिचु- णिजुयं दसकालियसुत्तं
आयारप्पणिहि अज्झयणं
॥१८६॥
३७८. तालियंटेण पत्तेण सिलोगो। तालियंटो उक्खेवो। पत्तं पलासादीणं । साधा रुक्खडालं, विधूणणं वीयणं । एतेसिं केणयि ण वीये अप्पणो कायं सरीरं, सरीरवतिरित्तं वा बाहिरं पोग्गलं । सयंकरणपडिसेहेण कारणा-ऽणुमोदणमवि पडिसिद्धमेव ॥९॥ वायुसमणंतरं वणस्सतिकायजतणा इति भण्णति३७९. तण-रुक्खे ण छिंदेजा फलं मूलं व कस्सति ।
आमगं विविधं बीयं मणसा वि ण पत्थए ॥ १० ॥ ३७९. तण-रुक्खे ण छिंदेजा सिलोगो । तणं सेडिकादि, रुक्खा सालादयो । समाणे वैणस्सतिकातते पिधं तणग्गहणं तण-वलत-हरित-ओसहि-जलरुह-कुहणाण अप्पकायाण उपादाणत्थं । रुक्खग्गहणं रुक्ख
च्छ-गुम्म-लता-वल्लि-पव्वगाणं महासरीराणं । फल-मूलवयणं कंदातिसव्ववणस्सतिकायावयवप्रसिद्धये। कस्सति त्ति जधाभणितवणस्सतिकायस्स । आमगं जं ण पाकादिपरिणामियं, तं मणसा वि ण पत्थए, किं पुण कारण वायाए वा ॥१०॥ एगिंदियाणं पंचण्ह वि कायाणं जतणत्थं पत्तेयं उवदेसो भणितो। छह वि कायाण जतणत्थमिमं भण्णति३८०. गहणम्मि ण चिट्ठज्जा बीएसु हरितेसु वा ।
उदगम्मि तहा णिचं उत्तिंग-पणगेसु वा ॥ ११ ॥
॥१८६॥
१रुक्खं ण अचू• विना । “तृण-वृक्षमित्येकवद्भावः, तृणानि दर्भादीनि, वृक्षाः-कदम्बादयः, एतान् न छिन्द्यात्" इति हारि० | वृत्ती॥ २ वनस्पतिकायत्वे ॥ ३ काए य वा मूलादर्श ॥ ४ गहणेसु ण अचू • विना ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org