SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ पढमा रइवका चूलिया णिज्जु-१५ देव्वे सच्चित्तादीगाधा। दव्वचूला तिविधा-सञ्चित्ता अचिता मीसा । तत्थ सच्चिता कुक्कुडमत्थगचूला मंसमता, अचित्ता चूलामणी, मीसा मयूरस्स मंसपिंछारद्धा। एसा दव्वचूला। खेत्ते पुण-खेत्तम्मि लोगनिक्खुड० ण्णिजयं पच्छद्धगाहा । खेत्तचूला लोगणिक्खुडाणि मंदरचूला कूडा य एवमादि ॥२॥२५९॥ कालचूला पुणदसकालियसुत्तं अतिरित्त अधिगमासा अधिगा संवच्छरा य कालम्मि। भावे खयोवसमिये इमाउ चूलाउ णेयव्वा ॥ ३ ॥२६॥ ॥२४५॥ अतिरित्त० अद्धगाहा। अतिरित्ता अधिगमासा अधिसंवच्छरा य। भावचूला भावे खयोवसमिये [खयोवसमिये] भावे सुतनाणमिति एताओ चूलाओ खयोवसमियभावचूलाओ॥३॥२६॥ तत्थ पढमं चूलज्झयणं रतिवकं । तस्स चत्तारि अणिओगद्दारा, जधा आवस्सए। णवरं नामनिष्फण्णो रतिवर्क । दो पदा-रती वकं च । रतीए चउक्कओ निक्लेवो । णाम-ट्ठवणातो गतातो ॥ इदाणिं दव्वरती |॥२४५|| १“दव्यचूला इमेण गाधापुव्वद्धेण भण्णइ। तं जहा-दब्वे सञ्चित्तादी० अद्धगाथा । [दब्वे सच्चित्तादी तिविहा] । तं०| सचित्ता अचित्ता मीसिया । तत्थ सचित्ता कुकडस्स चूला, सा मत्थए भवइ । अचित्ता चूलामणी, सा य सिरे कीरई। मीसिया मयूरस्स भवति । एवमादि दव्वचूला भणिया। इदाणिं खेत्तचूला भण्णइ-खेत्तम्मि लोगनिकुड० गाहापच्छद्धं । खेत्तचूला लोगणिक्कुडाणि, मंदरस्स पव्वयस्स चूला, कूडा य, एवमादि खेत्तचूला भण्णइ। अहवा अहेलोगस्स सीमंतओ, तिरियलोगस्स मंदरो, [उड्ढलोगस्स ईसीपब्भार ति]।" इति वृद्धविवरणे पत्र ३५०॥ ""द्रव्ये' इति द्रव्यचूडा आगम-नोआगमज्ञशरीरेतरादि। व्यतिरिक्ता त्रिविधा 'सचित्ताद्या' सचित्ता अचित्ता मिश्रा च । यथासंख्यं दृष्टान्तमाह-कुकुट चूडा सचित्ता, चूडामणिरचित्ता, मयूरशिखा मिश्रा । 'क्षेत्रे' इति क्षेत्रचूडा लोकनिष्कुटा अध-उपरिवर्तिनः, मन्दरचूड़ा च पाण्डुकम्बला, कूटादयश्च तदन्यपर्वतानाम् , क्षेत्रप्राधान्यात् । आदिशब्दादधोलोकस्य सीमन्तकः, तिर्थग्लोकस्य मन्दरः, ऊर्वलोकस्येषत्प्राग्भारेति गाथार्थः ॥” इति हारिभद्रीवृत्ती पत्र २६९-७० ॥ २ इमा उ चूला मुणेयव्या खं० बी० । इमा उचूडा मुणेयया सा०॥ 08 । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy