________________
[पढमा रइवका चूलिया] धम्मादि नेव्वाणफलपज्जवसाणं विणीयमतिपुरिसबुद्धिबोधणत्थं समाणितं दसवेतालियसत्थं । तस्साऽऽदावुपण्णत्थं " पढमे धम्मपसंसा" [णिज्जुत्तिगा. 4] तदणु धम्मसाधणोपकाराणुपुव्वीए समाणीतं “एस भिक्खु" त्ति । तस्स भिक्खुभावस्स साधगं गुणसमुज्जतस्स मतिविकप्पणिसेहातोपदिस्सति चूलादुयं रतिवकं चूलिका य। सत्थे अणुपसंगहितस्स तदोपधिगस्स उपसंगहत्थं चेदमुत्तरं तन्त्रम् , जधा उत्तरगमायणादीणि । तत्थ जं सामण्णं चूलावयणं तस्स वक्खाणथमिमा णिज्जुत्तिगाधा --..
दव्वे खेत्ते काले भावम्मि य चूलियाय निक्खेवो।
तं पुण उत्तरतंतं सुतगहितत्थं तु संगहणी ॥१॥ २५८॥ दब्वे खेत्ते काले भावम्मि य० गाधा । छव्विहनिक्खेवस्स णाम-ठवणातो गतातो। तं पुण चूलितादुतं | उत्तरतंतं जधा आयारस्स पंचचूला उत्तरमिति । जं उवरि सत्थस्स जं अवण्णितोवसंगहत्थं सुतगहितत्थं सुते जे गहिता अत्था तेसिं कस्सति फुडीकरणत्थं संगहणी ॥१॥२५८॥ दव्वचूलादीण विभागो---
दव्वे सच्चित्तादी कुक्कुडचूला-मणी-मयूरादी। खेत्तम्मि लोगनिक्खुड मंदरचूला य कूडा य॥२॥२५९ ॥
-
द.का०६२
१ अनुपसाहीतस्य ॥२ कूटादी खं० वी० सा० हाटी० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org