SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ दव्वरती खल दुविहा कम्मरती चेव णो-य-कम्मरती। कम्म रतिवेदणीयं णोकम्मरती तु सद्दादी ॥४॥२६१॥ सद्द-रस-रूव-गंधा-फासा रइकारगाणि दवाणि। दव्वरती भावरती उदए एमेव अरती वि॥५॥२६२॥ | दवरती० [गाहा । सद्दरस० गाहा। दवरती दुविहा-कम्मदव्वरती णोकम्मदव्वरती य । कम्मदव्वरती रतिवेदणिज्जं कम्मं बद्धं, न ताव उदिज्जति। नोकम्मदव्वरती इट्टा सद्द-फरिस-रस-रूव-गंधा रतिकारगाणि दवाणि । भावरती पुण उदये भवति रतिवेदणिज कम्मं जाहे उदिण्णं भवति । एसा भावरती। विपक्खतापसंगेण अरती वि भण्णति-तधेव चउविधा । णाम-ट्टवणातो गतातो। दव्वअरती दुविधा-कम्मदव्वअरतीणोकम्मदव्वअरती य । कम्मदव्वअरती अरतीवेदणिज्ज कम्मं बद्धमणुदिण्णं । णोकम्मदव्वअरती अणिहा सद्दादयो। अरतिवेदणिज कम्ममुदिण्णं भावअरती ॥ ४-५ ॥ २६१-२६२ ॥ रती भणिता। वक्कावसरे वक्कं, तं जधा वक्कसुद्धीए तहेव । रतीए हेतुभूतं रतये वकं रतिवक्कं । अरती पुव्ववण्णिता जाधे परीसहाण उदयेण उप्पज्जेजा ताहे १ न खल्वेते नियुक्तिगाथे साम्प्रतीनेषु नियुक्त्यादर्शेषु उपलभ्येते। केवलं स्तम्भती यशान्तिनाथताडपत्रीयभाण्डागारसत्कनियुक्तिप्रतौ केनापि विदुषा तदानीन्तनादर्शान्तरेषु उपलब्धे बहिरुल्लिखिते लब्धे इति तत इह लिखिते स्तः । वृद्धविवरणकृता एते एव गाथे आदृते स्त इत्याभाति। श्रीमद्भिहरिभद्राचार्यपादैस्तु साम्प्रतीनेष्वादशेषूपलभ्यमाना एतदर्थसङ्ग्राहिका एकैव गाथाऽढता व्याख्याता चास्ति । सा चेयम् दव्वे दुहा उ कम्मे णोकम्मरती उ सद्ददव्वाई। भावरई तस्सेव उ उदए एमेव अरई वि॥ अस्याः नियुक्तिगाथायाः पूर्वार्धस्य खं० प्रतौ दव्वेयरवेणियं नोकम्मे सद्दमाइ रइजणगा। इति पाठान्तरं दृश्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy