________________
तिचु
पढमा रइपक्का चूलिया
णिज्जु-|| सरीरपीडाकरी वि णिच्छयतो हि तमहितासणं ति अहियासेतव्वा । एत्थ दिटुंतोणिजुयं
जध नाम आतुरस्सिह सिव्वण-छेन्जेसु कीरमाणेसु। दसका
जंतणमवच्छकुच्छाऽऽमदोसविरुती हितकरी तु ॥ ६॥ २६३ ।। लियसुत्तं
___ जध नाम० गाहा। जह नाम प्रकारसदो य आतुरो रोगी सो त वणेण आगंतुणा सरीरसमुत्थेण वा होजा। ॥२४६॥
| इहेति इह सुहनिमित्तं दुक्खसहणं-सिब्वण-छेज्जेसु कीरमाणेसु जंतणमवच्छकुच्छाऽऽमदोसविरुती हितकरी तु, जंतणं आयासातिपरिहरणं । पागवेदणाकारीण अवच्छदव्वाण दुगुंछणं अवच्छकुच्छा। आमसमुत्थो दोसो आमदोसो ततो विणियत्तणं विरुती आमदोसविरुती। अहवा आमविरुयी दोसाण य विरुती । अपि चवणे श्वयथुरायासात् स च रागश्च जागरात् । तौ च रुक् च दिवास्वप्नात् ते च मृत्युश्च मैथुनात् ॥१॥
[सुश्रुत, सूत्रस्थान, अध्याय १९, श्लो. ३६] एताणि उत्तरकालहितकराणि तस्स जधा ॥ ६॥२६३॥ तहेव
अट्ठविहकम्मरोगाउरस्स जीवस्स तवतिगिच्छाए । धम्मे रती अधम्मे अरती गुणकारिता होति ॥७॥२६४॥
॥२४६॥
१ तदध्यासनम् ॥२ सीवण खं० वी० सा॥३°ण अवत्थक वृद्ध। णमपत्थक वी० सा० । °णमपच्छक खं०॥ || ४ विरती खं० वी० सा० हाटी० वृद्ध०॥ ५ दिवास्वापात् ताश्च मृ इति निर्णयसागरप्रकाशिते सुश्रुते ॥ ६ तह तिगि
खं. वी. सा. वृद्ध० हाटी० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org