________________
अट्ठविहकम्म० गाधा । णाणावरणादिअट्ठविहकम्मरोगेण आउरस्स जीवस्स तवतिगिच्छाए कम्मदोसविसोधणीए कीरमाणीए बावीसपरीसहा सुस्सधा, अव्वाबाधसुहनिमित्तं सहमाणस्स दसविधसमणधम्मे रती तविवरीए अधम्मे अरती जा संभवति सा तस्स गुणकारिता भवति॥७॥२६४॥ सा पुण एतेसुं धम्म- साहणेसु रती
सज्झाय संजम तवे वेयावच्चे य झाणजोगे य।
जो रमति ण रमति असंजमम्मि सो पावए सिद्धिं ॥ ८॥२६५ ।। सज्झाय० गाधा । वायणादिते पंचविहे सज्झाए, सत्तरसविधे य संजमे, तवे व वारसविधे, वेयावच्चे || | | य, झाणजोगे दुविहे धम्मे सुक्के य । एतेसु जो रमति, हिंसादिविधाणेण ण रमति असंजमम्मि, कम्मरोगविरहितो परमणीरोगभावं सो पावए सिद्धिं । तवोवयणेण सिद्धे सज्ज्ञाय-बेयावच-ज्झाणाण गहणं पहाणभावोवदरिसणत्थं ॥८॥ २६५ ॥ जतो एवं धम्मे रती अधम्मे अरती सिद्धिगमणकारणं
तम्हा धम्मे रतिकारगाणि अरइकारगाणि य अहम्मे ।
ठाणाणि ताणि जाणे जाई भणिताणि अज्झयणे ॥९॥२६६ ॥ तम्हा धम्मे० गाधा । तम्हा दुक्खक्खयमिच्छता जधाभणिते धम्मे रतिकारगाणि अधम्मे य|| अरतिकारगाणि ठाणाणि ताणि जाणे, थाणसद्दो अत्थवयणो, अट्ठारस अत्थवत्थूणि जाणितव्वाणि, जाणि र इहेव तुज्झ उदिसिहिति ॥ ९॥ २६६ ॥ गतो नामनिप्फण्णो । सुत्तालावगणिफण्णे सुत्तं उच्चारतव्वं जधा|
१ मुसहाः ॥ २ वच्चती सिदि खं० । वच्चई सिद्धि वी० सा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org