________________
णिञ्ज
तिचुण्णिजयं
दसका
लियसुत्तं
॥२४७॥
२०
अणियोगद्दारे । तं च इमं जधा
५२३. इह खलु भो ! पव्वयियेणं उप्पण्णदुक्खेण संजमे अरतिसमावण्णचित्तेण ओहाणुपेहिणा अणोहावितेण चैव हयरस्सि - गतंकुस - पोतपगारभूताइं इमाई अट्ठारस ठाणाणि सम्मं पडिलेहितव्वाणि भवंति ॥ १ ॥
५२३. इह खलु भो ! पव्वयियेणं० । इहेति इह जिणप्पवयणे पञ्वयियेणं, खल्लुसो णवधम्मथिरीकरणत्थं तं विसेसेति, भो ! इति आमंतणसद्दो सव्वस्स एवं समुप्पण्णवत्थुगस्स अभिधाणे, पावातो पवत्तो अवक्कमितुं पव्यतितो तेण । सारीरं सी- उण्हादिनिमित्तं, माणसं इत्थि-सक्कारादिनिमित्तं, उप्पण्णमिदं उभयं दुक्खं जस्स तेण उपदुक्खेण । सत्तरसविधे संजमे, अरती पुव्वभणिता, समावण्णं उवगतं, मती-बुद्धीविष्णाणं चित्तं, संजमे अरतिं समावण्णं चित्तं जस्स सो संजमे अरतिसमावण्णचित्तो, तेण संजमे अरतिसमावण्णचित्तेण । ओधाणं अवसप्पणं अवक्रमणं । तं कतो अवधा[व]णं ? जेण संजमे अरतीस मावण्णचित्तेणेति पत्तं अतो संजमात अवधावणं । तं अणुपेहेतुं सीलं जस्स सो अवधावणाणुप्पेधी, अव इति एतस्स पागते ओकारो भवति एवं ओहाणुप्पेधी, तेण ओहाणुप्पेहिणा । एवं कयसंकप्पेण पढमं ओहावणाओ अणोहावितेण । " एवसदो अवधारणे, णियमादणोहाइतेण, पच्छाचिंतणमवत्थं ( १ मणत्थगं ) । अट्ठारस द्वाणाणि चिंतणीयाणि । ताणि य अणुचारेऊण तेसिं पभावोवदरिसणत्थं भण्णति-- हयरस्सि-गतंकुस पोतपडागारभूताईं हतो अस्सो तस्स
९ 'पडागाभूयाई अचू० वृद्ध० बिना ॥ २ सम्मं सुप्पडि° सं १ हाटी० । सम्मं संपडि° खं २-३-४ जे० शु० ॥
Jain Education International
For Private & Personal Use Only
केह
पढमा रइवका
चूलिया
॥२४७॥
www.jainelibrary.org