SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ -8:08-9-3 0 6 रस्सी खलिणं, सो त सुदप्पितो वि खलिगेण नियमिजति, हत्थी गतो तस्सावि लोहमयं मत्थयक्खणणमंकुसो, तेण सुमत्तो वि विणयं गाहिन्नति, जाणवत्तं पोतो, तस्स पडागारो सीतपडो, पोतो वि सीतपडेण विततेण वीचीहिं ण खोभिजति इच्छितं च देसं पाविज्जति। हयादीण रस्सिमादयो नियामगा अतो पत्तेयं ते हि सह पढिनंति हयरस्सिगतंकुस-पोतपडागारा, भूतसद्दो इवसद्दसारिस्सवाची, जधा| "कोलाहलगब्भूतं महिलाए आसि पवतंतम्मि।" [उत्तरा० भ० ९ गा० ५] अतो य भूताणि तस्स सरिस्साणि, एवं हयरस्सि-गतंकुस-पोतपडागारभूताई। इमाई अट्ठारस इमाणीति जाणि इह भणीहामि ताणि हिदए काऊण पच्चक्खाणि भण्णंति, अट्ठारस इति संखाभिधाणं प्रतीतम् , ठाणाणीति सदो वि अत्थवादी, तेण अट्ठारस ठाणाणि अट्ठारस अत्था, जहा अण्णत्थ वि इच्चेतेहिं "चतुहिं ठाणेहिं जीवा णेरइगत्ताए कम्मं पकरेंति" [स्थानाङ्ग स्था० ४ सूत्र ३७३]। अतो इमाइं अट्ठारस हाणाइं जहा हयादीण रस्सिमादीणि णियामकाणि तधा जीवस्स ओहावणकुचेट्ठातो नियत्तेऊण पुवभणिते भिक्खुभावे थावगाणि सम्म इति एस णिवातो पसंसाए। सम्मं पडिलहितव्वाणि संविमसितम्बाई, अतो पसत्थमेगीभावेण वियारणीयाणि भवंति॥१॥ ५२४. तं जहा-हंभो ! दुस्समाए दप्पजीवं १ । लहुस्सगा इत्तिरिया गिहीणं कामभोगा २। भुज्जो ये सादीबहुला मणुस्सा ३। ईमे य मे दुक्खे णचिरकालोवठ्ठाती भविस्सति ४ । ओमजणपुरकारे ५। वंतस्स र्वं पडियांइयणं ६ । अधरगतिवासो १ संविमर्षितव्यानि॥ २ दूसमा ख ३॥ ३ दुप्पजीवी अचू० विना ॥ ४ इत्तरिया शु०॥ ५ य सातिब खं ४ बृद्धः । य सायब खं १-२-३॥६मणूसा खं १॥ ७ इमं च मे दुक्खं खं ३ अचू० वृद्ध विना ॥ ८ य अचू० विना ॥९ यावियणं खं १-२॥ याइणं जे । यायणं शुपा०॥ १० गयवा" जे०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy