________________
णिजुतिचु
पढमा रइवक्का चूलिया
णिजुयं दसकालियसुत्तं
वसंपदा ७ । दुल्लभे खलु भो! गिहीणं धम्मे गिहवासमझे वसंताणं ८ । आयके से वैधाए होति, संकप्पे से वैधाए होति, सोवकेसे गिहवासे ९ । णिरुवक्केसे परियाए १० । बंधे गिर्हवासे ११। मोक्खे परियाए १२ । सावज्जे गिहवासे १३ । अणवज्जे परियाए १४ । बहुसाधारणा गिहीणं काम-भोगा १५ । पत्तेयं पुण्ण-पावं १६ । अणिच्चे मणुयाण जीविते कुसग्गजलबिंदुचंचले १७ । बहुं च खलुं पावं कम्मं पगडं, पावाणं च खलु भो ! कडाणं कम्माणं पुब्बि दुच्चिण्णाणं दुप्परकंताणं वेदयित्ता मोक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता, अट्ठारसमं पदं भवति १८ ॥२॥
॥२४८॥
१ दुल्लंभे जे० ॥ २ श्रीअगस्त्यसिंहपादविहितव्याख्यानुसारेण इदं नवमं पदं त्रिपदात्मकं वर्तते। वधस्य केशसमानजातीयत्वात् क्लेशस्तु क्तशोऽस्त्येवेति त्रिपदात्मकेऽस्मिन् नवमे पदे न कोऽपि विरोध इति । सम्प्रत्यनुपलभ्यमानप्राचीनवृत्तावपि इत्थमेव पदविभागो निर्दिष्ट आसीदिति श्रीअगस्त्यसिंह-श्रीवृद्धविवरणकारोल्लिखिततद्गाथाकदम्बकान्तस्तथादर्शनाद् ज्ञायते॥ ३-४ वहाय अचू० विना ।। .५-६-७ गिहिवासे शु०॥ ८ अणिञ्चे खलु भो! मणु अचू० वृद्ध० विना ॥ ९खलु भो! पावं खं ३-४ हाटी० अव० ॥ १० दुप्पडिक खं. १-२-३ शु० । दुप्परिकं खं ४ जे० ॥ ११ श्रीअगस्त्यसिंहपाद श्रीवृद्धविवरणकारश्रीहरिभद्रसूरिचरणैः स्वस्वव्याख्यायाम् अवधावनाभिमुखनिर्ग्रन्थैः समचिन्तनीयानामेतेषामष्टादशानां पदानां विभागो भिन्नभिन्नप्रकारेण विहितोऽस्ति । तत्रागस्त्यसिंहपादैः स्वचूणी सम्प्रत्यनुपलभ्यमानप्राचीनतमदशवैकालिकसूत्रवृत्त्यनुसारेणाष्टादशानां पदानां विभागो विहितोऽस्ति श्रीवृद्धविवरणकृद्भिः तत्पक्षपातिभिश्च श्रीहरिभद्राचार्यैः समानरूपेण पदविभागो विनिर्मितोऽस्ति । अपि च श्रीहरिभद्रपादैः स्ववृत्तावन्याचार्यांयसम्मतः पदविभागोऽपि निर्दिष्टोऽस्ति । एषोऽन्याचा-यपदविभागः प्राचीनतमवृत्त्यनुसारविहिताद्
॥२४८॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org