________________
णिजु
तिचुण्णिजयं
दसकालियसुत्तं
॥२५७॥
10000
॥१२॥ एवं परियाए रताणं सोक्खं अरताणं दुक्खमिति जाणिऊण इहभव एव परपरिभवपरिहारिणा धम्मे रती करणीयति तदत्थमिदमुपदिस्सति
५३५. धम्मातो भट्टं 'सिरीयो ववेतं, जण्णग्गि विज्झायमिवऽप्पतेयं ।
हीति णं दुव्विधियं कुंसीलं, दादुद्धितं घोरविसं व णागं ॥ १३ ॥
५३५. धम्मातो भट्ट सिरीयो ववेतं वृत्तम् । दसविधो समणधम्मो पुव्ववण्णितो, ततो चुतं एवं धम्मातो भट्ठ। सिरी लच्छी सोभा वा, सा पुण जा समणभावाणुरूवा सामण्णसिरी, ततो ववेतं ववगतं सिरीयो ववेतं तमेवं धम्मसिरीपरिच्चत्तं । सिरीविरहे से दितो – जण्णग्गि विज्झायमिवऽप्पतेयं | जधा मधमुहेसु समिधासमुदाय - वसा - रुहिर-महु-घतादीहिं हूयमाणो अग्गी सभावदित्तीओ अधिगं दिप्पति, हवणावसाणे य परिविज्झाणमुरंगारावत्थो भवति अप्पतेयो, एवं ओधावितो वि समणधम्ममिरीपरिच्चत्तो अप्पतेयो भवति । अतो तमेवंविसिङ्कं संतं हीलेंति णं दुब्विधियं कुसीलं ही इति लज्ञा, लज्जामुपणयंति हीलेंति, यदुक्तं पयन्ति, एवंगतं एतं हीलणं, विहितो उप्पादितो, दुड्डु विधितो दुव्विहितो, किं तेण उप्पादितेण जो एवं जिंदाभायणं ? । तमेवंगतं हीलेंति सीलपरिच्चागिणं कुसीलं । जधा को पतावहीणो हीलिनइ ? त्ति निदरिसणं - दादुद्धितं घोरविसं व णागं अग्गदंतपरिपस्सदसणविसेसो दाढा, सा अवणीया जस्स सो दादुद्धितो, तं दादुद्धितं घोरं विसं जस्स सो घोरविसो, जधा पुव्वं घोरविसं पच्छा आहितुंडिगादीहि समुद्धितविसदाढं । वसो उवमारूवस्स इवसदस्स अत्थे । जधा तं दाढसहितमतिघोरविसमुत्तरकालमुद्धृतदाढं ' निव्विसोऽय '
१ सिरीओ अवेयं खं ४ जे० अव० ।। २ कुसीला खं १-२-३ शु० हाटी० अव० ॥
Jain Education International
For Private & Personal Use Only
पढमा
रवका
चूलिया
॥२५७॥
www.jainelibrary.org