SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ मिति जणो परिभवति णागं, णागो पुण सप्पो। तथा तं 'दुविहित-कुसीलसमण-पच्चोगलितोऽयम्' एवमा दिनदुव्बयणेहिं हीलेंति॥१३॥ ओधाइयस्स इहभवलजणगदोसो भाणितो। इदाणि इह परत्थ य णेगदोससंभवाणत्थमुण्णीयते। जधा ५३६. इहेवऽधम्मो अयसो अकित्ती, दुण्णाम-गोतं च पिधुज्जणम्मि। चुतस्स धम्मातो अधम्मसेविणो, संभिण्णवित्तरस य हेट्ठतो गती ॥ १४ ॥ ५३६. इहेवऽधम्मो अयसो० इन्द्रवज्रा। इह इमम्मि मणुस्सभवे । एवसद्दोऽवधारणे । एतं अवधारिजतिअच्छतु ता परलोगो, णणु इहेव दोसा अधम्मो अयसो अकित्ती, जं समणधम्मपरिचाग-छक्कायारंभेण अपुण्णमाचरति एस अधम्मो, सामण्णगुणपरिहाणी अयसो, एस समणगभूतपुत्र इति दोसकितणमकित्ती। जधाणुरुवस्स भूमिभागस्स गुणेहिं वायणमिह जसो, जणमुखपरंपरेण गुणसंसद्दणं कित्ती, अयं जस-कित्तीविसेसो। किंच-दुण्णाम१०|| गोतं च पिधुजणम्मि कुच्छितं णामं दुण्णामं पुराणातिगं, जो णियमारूढो तं मुंचति अवस्सं णीयजातीयो वि त्ति | दगोतं। दुस्सद्दो कुच्छितत्थो एगत्थपउत्तो उभयगामी। महत्ताविरहितो सामण्णजणवतो पिहज्जणो। एते अधम्मादयो ओषावितस्स पिधुजणे वि दोसा इति संभाविनंति, किं पुण उत्तमजणे? । तस्स एवंदोसदूसितस्स चुतस्स धम्मातो परिभट्ठस्स धम्मातो सरीरसुह-पुत्त-दारभरणपरिमूढस्स विसेसेण पाणातिवातादि अधम्मसेविणो। संभिण्णवित्तस्स, वृत्तं सीलं समेच भिण्णं संभिण्णं । चसद्दो पुव्वुद्दिट्टकारणसमुच्चये। तस्स धम्मपरिचुतस्स अधम्मसेविणो १ मधेजं च सर्वासु सूत्रप्रतिषु हाटी० अब । मधेयं च खं ३॥ २°चित्तस्स उ खं २ जे०॥ ३ सामान्यजनब्रजः॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy