SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ णिज्जु-१८|| समवलंबितसंभिण्णचारित्रस्य च रयणप्पभादिसु कम्मभारगुरुतया अधोगमणमिति हेतृतो गती ॥ १४ ॥ अयं च ३१ पढमा त्तिचु- समणभावपरिचागे अधम्मोऽजसोऽकित्ती दुण्णाम-गोत-दुग्गतिगमणेहिंतो पावयरो पञ्चवातो ति तदुब्भासणत्थमुण्णीयते- रइवक्का ण्णिजयं | चूलिया ५३७ भुंजित्तु भोगाणि पसज्झ चेतसा, तधाविधं कटु असंजमं बहुं । दसकालियसुत्तं गतिं च गच्छे अणभिज्झितं [दुहं], बोधीय से णो सुलभा पुणो पुणो ॥ १५॥ || ॥२५८॥ ५३७. भुंजित्तु भोगाणि. वृत्तम् । भुजित्तु अब्भवहरणादिणा उवजीविऊण, दारा-ऽऽभरण-भोयणsच्छादणादीणि भोत्तव्वाणि भोगाणि । वैरि-दायाद-तकरादीण एगदव्वाभिणिविट्ठाण बलकारण, एवं पसज्झ विसयसंरक्खणे य हिंसा-मोसादिनिविटेण चेतसा, तस्स हिंसादियस्स अणुरूवं तधाविधं, करेऊण कट्ट, अपुण्ण मसंजमो तमुवचिणिऊण बहं। अह मरणसमये गतिं च गच्छे अण[भिज्झितं दुहं] गति णरगादिकं तं एतेण * सीलेण गच्छेज्जा, अभिलासो अभिज्झा, सा जत्थ समुप्पण्णा तं अभिज्झितं, तबिवरीयं अणभिज्झितं अणभिल- | सितमणभिप्रेतं [दुहं दुक्खरूवं] गतिं गच्छे। तस्स तहापमादिणो बोधी य से णो सुलभा पुणो पुणो आरुहंतस्स उवलद्धा बोही य से णो सुलभा। चसद्देण अणभिज्झितगतिगमणातिसंसूयणं । पुणो पुणो इति ण केवलमणन्तरभवे, किंतु भवसतेसु वि ॥१५॥ जाणि ओधाणुप्पेहीमतीथिरीकरणत्थमट्ठारस पदाणि दुस्समाए दुप्पजीवं १ [सुत्तं ५२४] एवमादीणि समासतोऽभिहिताणि, तेसिमत्थवित्थरणत्थं जदा [य] जधती धम्म ||२५८॥ [सुत्तं ५२५] एवमादयो सिलोगा भणिता। जं पुण इमे य मे दुक्खे णचिरकालोवट्ठादी भविस्सति ४ [सुत्तं ५२४] त्ति आलंबणं तदुपदेसत्थमिदमारब्भते १ अणहिजियं सर्वासु सूत्रप्रतिषु ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy