SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ५३८. इमस्स ता णेरयियस्स जंतुणो, दुहोवणीतस्स किले संवित्तिणो । पलिओवमं झिज्जति सागरोवमं, किमंग पुण मज्झ इमं मणोदुहं ? ॥ १६॥ ५३८ इमस्स ता णेरयियस्स० वृत्तम् । इमस्सेति अप्पणो अप्पनिद्देसो । ता इति तावसद्दस्सावधारणत्थस्स अत्थे, इमस्सेव ताव, किमुत बहूणं संसारिसत्ताणं ? णेरयियस्स जंतुणो ति जता अधमेव णरएसूववण्णो तस्सेवंगतस्स दुक्खाणि णरयोवगाणि दुक्खेहिं वा तप्पायोग्गेहिं णरगमुवणीतस्स, अतो दुहोवणीतस्स णिमेस मेत्तम णत्थि सुहमिति किलेसवित्तिणो तथागतस्स पलिओ वमट्टितिएसु उववण्णस्स तप्पभूतो कालो तहा वि झिज्जति, किं बहुणा ? ततो भूततरं सागरोवममवि । किं पुण किमंग तु, अथवा अंग इति आमंत्रणे, संजमे अरतिसमावण्णमप्पाणमामन्त्रयति थिरीकरेति य । मज्झ इति मम इममिति जं अरतिमयमप्पणो पञ्चक्खं मणोदुहमिति मणोमयमेवण सारीरदुक्खाणुगतं ॥ १६ ॥ ओहावणाणुप्पेहाणियमणत्थमालंचणमणंतरुद्दियं जं तस्स सावसेससंगहत्थमिदं भण्णति- Jain Education International ५३९. ण मे चिरं दुक्खमिणं भविस्सति, असासता भोगपिवास जंतुणो । णं मे सरीरेण इमेणऽवेस्सती, वियरसती जीवितपज्जवेण मे ॥ १७ ॥ ५३९. ण मे चिरं दुक्खमिणं भविस्सति० वृत्तम् । ण इति पडिसेहसदो । मे इति अप्पणिद्देसो, यदुक्तं मम । चिरं दीहकालं । दुक्खमिति जं संजमे अरतिसमुप्पत्तिमयं । भविस्सतीति आगामिकालणिद्देसो । तं १ सवत्तिणो खं १-४ जे० शु० ॥ २न चे सरी' खं २ शु० हाटी० अव० ॥ ३ अवेस्सई खं ३ जे० शुपा० । अविस्साई १। अवसई खं २-४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy