________________
तिचु
णिजु- ||१५| एतं मम संजमे अरतिमयं दुक्खं णातिचिरकालीणमिति सुसहं । जण्णिमित्तं च अहं संजमातोऽवसप्पितुं ववसामि सा ||२८| पढमा
असासता भोगपिवासा जंतुणो इमस्स मम जीवस्स। ण मे सरीरेण इमेणऽवेस्सतीति एत्थ रइवका ण्णिजयं काकुगम्मो जतिसदस्स अत्थो, जति दुक्खमिणं [इमेण] उपादत्तकेण सरीरगेण ण अवगच्छिहिति तदा वि चूलिया दसका- अवस्समेव वियस्सती जीवितपज्जवेण मे, वियस्सतीति विगच्छिहिति, परिगमणं पन्जयो अंतगमणं, लियसुत्तं तं पुण जीवितस्स पञ्जायो मरणमेव । जति इमेण सरीरेण एतस्स अरतिदक्खस्स अंतो ण कन्निहिति तहा वि ॥२५९॥
केत्तियमेव पुरिसायुमिति तदंते अरतिदुक्खस्स अंत एवेति अरतिमधियासेजा। सरीरेणेति तृतीया, जं सरीरेण | सहगतं सरीरं सरीरिदुक्खाणि य समाणमिति भणितं होति। एवमिति सव्वं जाणिऊण रमेज तम्हा परियाए
पंडिए [मुत्तं ५३४] ॥१७॥ संजमे रतिनिमितमालंबणमणेतरुद्दिटुं। तस्स सुद्धस्साऽऽलंबगस्स फलोवदरिसणत्थमिदमारब्भते--
५४०. जस्सेमप्पा तु भवेज निच्छितो, जहेज देहं ण य धम्मसासणं।
तं तारिसं ण प्पचलेंति इंदिया, उवेत वाया व सुदंसणं गिरिं ॥ १८ ॥ ५४०. जस्सेवमप्पा तु भवेज निच्छितो० वृत्तम् । जस्सेति अणिद्दिट्टणामधेयस्स एवमिति प्रकारोवद.रिसणं भगवान् अजसेजंभवो आह । जस्स एतेण प्रकारेण आमरणाए वि संजमे अरतिआधियासणं प्रति अप्पा इति चितमेव, तुसदो संजमे रयं विसेसेति, भवेज ति प्रार्थनं उवेदेसो वा निच्छितो एकग्गकतववसातो । सो एवं
|॥२५९॥
१ अण्णगमणं मूलादर्शे ॥ २ होतिमिति। एवं मूलादर्श॥ ३ पिडिए मूलादर्शे ॥ ४°व अप्पा खं १-४ जे०॥ ५चपज देहं न उ खं २-३ शु० हाटी अव० । चइज्ज देहं न हुखं १-४ जे०॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org.