________________
*cancia
-----
कतनिच्छतो जहेज देहं ण य धम्मसासणं जहेज्ज ति चयेज्ज, देहो सरीरं, ण इति प्रतिषेधे, चसद्दो अवधारणे, सासिज्जति–णाये पडिवायिज्जति जेण तं सासणं, धम्मस्स धम्म एव वा सासणं धम्मसासणं। एवं IT कतववसायो देहसंदेहे वि धम्मसासणं ण छड्डेज । धम्मधितिधणियणिच्छयं तं तारिसंण प्पचलेंति इंदिया तमिति | पडिनिदेसवयणं विम्हए वा। तारिसमिति देहविणासे वि धम्मापरिचागिणं ण प्पचलेंति ण विकंपयंति धम्मचरणातो, 'के ण प्पचलेंति ? इति, इंदिया सद्दादयो इंदियत्था इति तदभिसंबंधेण पुलिंगाभिधाणं । जधा के कं ण विचालयंति? इति भण्णति-उवेंत वाया व सुदंसणं गिरिं उता उवागच्छंता वाता पादीणादयो ते इव सुदंसणं गिारें सुदंसणो सेलराया मेरुः। जधा वाता उर्वता मेरु ण प्पचालेंति तहा तं सुणिच्छितमाणसमिदियत्था ण पचालेंति ॥१८॥ इदाणिं सुविदियट्ठारसट्ठाणेण संजमे अरतिमुज्झिऊण घितिसंपण्णण जं करणीयं तदुपदेसत्थं भण्णति
-
*gorget
t
५४१. इच्चेव संपस्सिय बुद्धिमं णरो, आयं उवायं विविधं वियाणिया। कायेण वाया अदु माणसेण, तिगुत्तिगुत्तो जिणवयणमधिकृते ॥ १९ ॥ त्ति बेमि |
॥ रइवक्का नाम चूला पढमा समत्ता ॥ ५४१. इच्चेव संपस्सिय बुद्धिमं णरो० वृत्तम् । इतिसद्दो उवप्पदरिसणत्यो, जं इह अज्झयणे आदावारब्भ उपदिटुं तमालोकयति । एवसद्दो अवधारणे पञ्चवलोगणे णियममाह। संपस्सिय एकीभावेण
erflorior
r fargor8008
नरे जे० ॥ २ महि?ज्जासि ॥ त्ति बेमि सर्वासु सूत्रप्रतिषु ॥ ३ रइवक्का पढमचूला समत्ता खं १ । रइवक्कज्झयणे | समत्तं खं २-३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org