________________
णिजु
पढमा
रइवक्का चलिया
---
अवलोकेऊण बुद्धी जस्स अत्थि सो बुद्धिमं भवति णरो मणुस्सो, 'पुरुसुत्तरिया धम्मा' इति तस्स गहणं । एवमातिच-१५ लोगेऊण आयं उवायं विविधं वियाणिया आयो पुण्ण-विण्णाणादीण आगमो, उवायो तस्स साधणे अ णिजुयं पुवी, तं आयं उवायं च विविधं अणेगागारं जाणिऊण। एवं संपस्सितूण आयोवायकुसलेण सव्वहा इमं धारणीयं
दसका- कायेण वाया अदु माणसेण कायो सरीरं वागिति अभिधाणं माणसं मण एव, एतेहिं तिहिं वि करणेहिं लियसुत्तं जहोवदेसपवत्तण-णियत्तणेण । एतेहिं चेव सुणियमितेहिं एवं तिगुत्तिगुत्तो जिणस्स भगवतो तित्थगरस्स वयणं
उवदेसो तं जिणवयणं अधिकृते अधितिकृति, जं तत्थ अवस्थाणं करेति । अधिट्ठए इति भगवतः सूत्रकारस्स उवदेस॥२६०॥
वयणं ॥१९॥ इति-बेमिसद्दा पुव्ववण्णितत्था ।। णया तहेव ।।
संजमधितिपडिवायणहेतुं अट्ठारसत्थपडिलेहा । जिणवयणोवत्थाणं च होति रतिवक्कपिंडत्था ॥१॥
g oracticfer-04-181-800*
रतिवक्कं समत्तं॥
|॥२६॥
footkeoffectiotirkiokiaotio
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org