________________
[वितिया विवित्तचरिया चूलिया]
धम्मे धितिमतो खुड्डियायारोवत्थितस्स विदितछक्कायवित्थरस्स एसणीयपिंडधारितसरीरस्स समत्तायारावत्थितस्स के वयणविभागकुसलस्स सुप्पणिहितजोगजुत्तस्स विणीयस्स दसमझयणोपवण्णितगुणस्स समत्तसकलभिक्खुभावस्स विसेसेण थिरीकरणत्थं विवितचरियोवदेसत्थं च उत्तरतंतमुपदिटुं चूलितादुतं--रतिवक्कं१ चूलितार य । तत्थ धम्मे थिरीकरणत्था रतिवक्कणामधेया पढमचूला भणिता । इदाणिं विवित्तचरियोवदेसत्था बितिया चूला भाणितव्वा । तीसे पढमपदसंकित्तणे चूलिया इति णाम । एतेण अणुक्कमेण आगतं बितियं चूलियज्झयणं । तस्स इमा उवग्घातनिज्जुत्तिपढमगाहा । तं जहा
अधिगारो पुव्वुत्तो चतुब्विहो वितियचूलियज्झयणे ।
सेसाणं दाराणं अधक्कम घोसणा होति ॥१॥ २६७॥ आधिकारो पुव्वुत्तो० गाधा। अधिकरणमधिकारो; तस्स वत्थुस्स अंगीकरणं, सो पुवुत्तो पुव्वभणित एव | २० रतिवक्कणामाए पढमचूलाए। सो पुण चतुव्विहो णामादि इहावि तधेव भणितव्वो। तम्मि परूविते ततो बितियचूलियज्झयणे सेसाणं नामादीणं निदेसादीणं च दाराणं अधक्कमं घोसणा होति, अधक्कममिति जो जो अणुक्कमो तेण घोसणमिति जं तेसिं दाराणं अत्थेण स्पर्शनम् ॥१॥२६७॥ गतो नामनिप्फण्णो। दो
इ.का०६६
१फासणा खं० वी० सा०॥ २ "उद्देसे णिद्देसे य०" तथा " किं कइविहं कस्स कहि०" इत्येते द्वे गाथे बोद्धव्ये ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org