SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ [वितिया विवित्तचरिया चूलिया] धम्मे धितिमतो खुड्डियायारोवत्थितस्स विदितछक्कायवित्थरस्स एसणीयपिंडधारितसरीरस्स समत्तायारावत्थितस्स के वयणविभागकुसलस्स सुप्पणिहितजोगजुत्तस्स विणीयस्स दसमझयणोपवण्णितगुणस्स समत्तसकलभिक्खुभावस्स विसेसेण थिरीकरणत्थं विवितचरियोवदेसत्थं च उत्तरतंतमुपदिटुं चूलितादुतं--रतिवक्कं१ चूलितार य । तत्थ धम्मे थिरीकरणत्था रतिवक्कणामधेया पढमचूला भणिता । इदाणिं विवित्तचरियोवदेसत्था बितिया चूला भाणितव्वा । तीसे पढमपदसंकित्तणे चूलिया इति णाम । एतेण अणुक्कमेण आगतं बितियं चूलियज्झयणं । तस्स इमा उवग्घातनिज्जुत्तिपढमगाहा । तं जहा अधिगारो पुव्वुत्तो चतुब्विहो वितियचूलियज्झयणे । सेसाणं दाराणं अधक्कम घोसणा होति ॥१॥ २६७॥ आधिकारो पुव्वुत्तो० गाधा। अधिकरणमधिकारो; तस्स वत्थुस्स अंगीकरणं, सो पुवुत्तो पुव्वभणित एव | २० रतिवक्कणामाए पढमचूलाए। सो पुण चतुव्विहो णामादि इहावि तधेव भणितव्वो। तम्मि परूविते ततो बितियचूलियज्झयणे सेसाणं नामादीणं निदेसादीणं च दाराणं अधक्कमं घोसणा होति, अधक्कममिति जो जो अणुक्कमो तेण घोसणमिति जं तेसिं दाराणं अत्थेण स्पर्शनम् ॥१॥२६७॥ गतो नामनिप्फण्णो। दो इ.का०६६ १फासणा खं० वी० सा०॥ २ "उद्देसे णिद्देसे य०" तथा " किं कइविहं कस्स कहि०" इत्येते द्वे गाथे बोद्धव्ये ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy