________________
नन
मतो, तेण देवलोगसमाणो तु। तुसद्दो विसेसणे, अरतेहिंतो परियायरते विसेसयति । परियाओ पुव्वभणितो । महसिणं ति तत्थ ठिता महरिसिणो भवंति। एवं सद्धासमणुगताणं परियागरताणं। तबिवरीयाणं अरताणं, सद्दो तहेव, रतेहिंतो अरते विसेसेति । निदरिसणं मणोदुक्खाणुगमेण-महाणिरयसालिसो महाणिरयो जो | सम्भावणिरयो, ण तु मणुस्सदुक्खे उवयारमत्तं, अहेसत्तमादी वा महाणिरयो, तेण सारिस्सं जस्स सो महाणिरयसारिस्सो, सावभंसं महाणिरयसालिसो ॥११॥ एतं तस्स अरतस्स सामण्णपरियाए सामण्णे रताण अरताणं च सुहं दुक्खं च सहोपमाणेण भणितं । एतस्स चेव अत्थस्स उवसंहरणोवदेसत्थमुण्णीयते--
५३४. अमरोवमं जाणिय सोक्खमुत्तिमं, रयाण परियाए तहाऽरताणं ।
णियोवमं जाणिय दुक्खमुत्तमं, रैमेज तम्हा परियाँए पंडिए ॥ १२ ॥ ५३४. अमरोवमं जाणिय सोक्ख० वृत्तम् । मरणं मरो, ण जेसिं मरो अस्थि ते अमरा, अमराण सोक्खं अमरसोक्खं, अमरसोक्खेण उवमा जस्स तं अमरसोक्खोवमं, उत्तरपदलोवे कते अमरोवमं । जाणिय यदुक्तं जाणिऊण । सुहभावो सोक्खं तं उत्तिमं उक्किद्रुतरमण्णसुहेहिंतो। तं पुण कस्स ? उच्यते-रयाण परियाए। एवं देवलोगसमाणं सोक्खं धितीमतो सामण्णे। इदाणिं तहाऽरताणं ति उत्तरेण वयणेण संबज्झति, तं पुण इमं-णिरयोवमं जाणिय दुक्खमुत्तमं, तहेति तेण प्रकारेण, जधा रताण । देवसोक्खसरिसं तहेव अरताण णरगवासोवमं दुक्खमुत्तमं जाणिऊण रमेज्ज सामण्णे विइमुप्पाएज। तम्हा इति हेतुवयणं रया-ऽरयाण सुह-दुक्खपरिण्णाणहऊ। एतेण कारणेण परियाए रमेज्ज । एवं सति पंडितो भवति
१°मोत्तमं जे०। मुत्तमं अचू० वृद्ध० जे० विना ॥ २ नरयों खं २ हाटी० अव०॥ ३ तम्हा रमेजा प खं ३ जे० ॥ ४याय पं शु०॥
द०का०६५
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org