________________
लभामि ? विरूवं वा लमामि ? अस्संजता पूतिजंति' इति दीणदूमणो । दव्वतो ताव उण्णता-ऽवणएसु दोसो दब्बु। प्रणतो रियं ण सोहेति, 'उम्मत्ततो सविगारो' त्ति वा लोगो गरहति; दव्वावणतो 'अहो ! जीवरक्खणुजुत्तो, सव्वपासंडाण वा णीयमप्पाणं जाणति' त्ति जणो वएजा । भावतो उण्णतावणतं तु सुत्तेणेव विभासिज्जति-अप्पहिहे पहिट्ठो भावुण्णतो, ण पहिठ्ठो अपहिट्ठो। पहिलु हिंडमाणं लोगो संभावेज-'सविकारो हिंडति, अस्थि से काति, विण्णाणादि-14 गवितो वा समणगों' एते चोआ (? इति बूआ)। भावावणतो आविलो कलुसचित्तो । कोहादिवसट्टत्तणेण एत्थ दोसो-तं ओमंतुयं हिंडमाणं लोगो पवदति-णूणं काओ वि खडितो, दीणो वरातो हीणजातीतो वा । सव्वेसिं अकारेण पडिसेहो, अणुण्णते णावणए अप्पहिडे अणातिले। इंदियाणि सोतादीणि, ताणि जहाभागं जहाविसतं, सोतस्स भागो सोतव्वं, तत्थ दमइत्ता विसयणिरोहादिणा, एवं सव्वाणि दम[इत्ता] वसं णेऊण मुणी चरे॥१४॥ जहा उण्णमण-णमणादिचेट्ठाविसेसपरिहरणं तहा इदमपि
९७. दवदवस्स चरेज्जा भासमाणो वि गोयरे ।
हसंतो णाभिगच्छेज्जा कुलमुच्चावयं सदा ॥ १५ ॥ ९७. दवदवस्स ण चरे० सिलोगो । दवदवस्स अतिसिग्धं । संभम-दवद्दवाण विसेसो जहा-पुव-14
१“अप्पहिहित्ति अप्पसद्दो अभावे वट्टइ थोवे य, इहं पुण अप्पसद्दो अभावे दट्ठव्वो, अहसंतो त्ति वुत्तं भवति, मज्झत्थभावमहिट्ठिऊण समुदाणस्स गच्छेजा" इति वृद्धविवरणे॥ २ काचित् ॥ ३ण गच्छेजा अचू० विना ॥ ४ व हाटी । य अचू० हाटी• विना ॥ ५°लं उच्चा खं १-२-३-४ शु. वृद्ध०॥ ६“दवदवस्स नाम दुयं दुयं । सीसो आह-णणु “असंभंतो अमुच्छिओ" [सुत्तं ८३] एतेण एसो अत्थो गओ, किमत्थं पुणो गहणं ? । आयरिओ भणइ-पुब्वभणियं तु जं भण्णति तत्थ कारणं अस्थि-ज तं हेट्ठा भणियं तं अविसेसियं पंथे वा गिहतरे वा, तत्थ संजमविराहणा पाहणेण भणिया, इह पुण गिहाओ गिहतरं गच्छमाणस्स भण्णइ; तत्थ पायसो संजमविराहणा भणिया, इह पुण पवयणलाघव-संकणाइदोसा भवंति त्ति ण पुणरुत्तं ।” इति वृद्धविवरणे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org