SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ णिजु-१५ तिचु ज्झयणं पढमो ९५. साणं सूवियं गाविं दित्तं गोणं हयं गयं । पंचम पिंडेसणणिजुयं संडिब्भं कलहं जुई दूरओ परिवज्जए ॥ १३ ॥ दसका ९५. साणं सूवियं० सिलोगो । साणं लक्खियं, अलक्खियं पुण विसेसेण । गाविमसूई पि किं पुण | लियसुत्तं सूतियं । दित्तो दप्पितो कुवितो वा तं दित्तं, गोणं हयं गयं गोण-हयगया प्रतीता। संडिब्भं डिब्भाणि उद्देसो चेडरूवाणि णाणाविहेहिं खेलणएहिं खेलंताण तेसिं समागमो संडिब्भं । कलहो बाधा-समधिक्खेवादि । जुद्धं ॥१०२॥ | आयुहादीहि हणाहणी । अपरिवजणे दोसो-साणो खाएजा, गावी मारेज्जा, गोण-हत-गता वि, चेडरूवाणि परि वारेतुं वंदताणि भाणं विराहेजा आहणेज वा इट्टालादिणा, कलहे अणहियासो किंचि हणेज भणेज वा अजुत्तं, जुद्धं उम्मत्तकंडादिणा हम्मेज । प्रकारवयणेण एते समाणदोसे महिसादिणो वि दूरतो परिवजए। पातेण दुन्विणीतो अविणीयजणस्स जं च वसवत्ती । हत्थि मतो हत्थसतादालोकादेव वजेजा ॥१॥ ॥१३॥ परसमुत्थदोसपरिहरणं भणितं । इदं तु सरीर-चित्तगतदोसपरिहरणत्थमुपदिस्सति९६. अणुण्णते णावणए अप्पहिढे अॅणाविले । इंदियाइं जहाभागं दमइत्ता मुणी चरे ॥ १४ ॥ ९६. अणुण्णते णावणए सिलोगो । अकारो पडिसेहगो उण्णतस्स । उण्णतो चउविहो । णाम-ठव-* |णातो गतातो। दव्वुण्णतो जो चण्णाडीतएण विणिहालिंतो जाति । भावुण्णतो हट्ठ-तुट्ठ-विहसितमुहो जातिया३० दिमएहिं वा अट्ठहिं मत्तो । अवणतो चतुविहो-दव्वोणतो जो अवणयसरीरो गच्छति । भावोणतो 'कीस ण 15॥१०॥ १सूइयं खं १-३-४ जे० । सूयं खं २ शु०॥२ संडिंभं हाटी० ॥ ३ साणमणलक्खियं, अल मूलादर्श ॥ ४ अणुन्नए खं १-२-३ जे० शु० वृद्ध० । अणुन्नये खं ४॥ ५ अणाउले खं १-२-३-४ शु० वृद्ध० हाटी । अणाइले जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy