________________
णिजु-१५ तिचु
ज्झयणं
पढमो
९५. साणं सूवियं गाविं दित्तं गोणं हयं गयं ।
पंचम
पिंडेसणणिजुयं
संडिब्भं कलहं जुई दूरओ परिवज्जए ॥ १३ ॥ दसका
९५. साणं सूवियं० सिलोगो । साणं लक्खियं, अलक्खियं पुण विसेसेण । गाविमसूई पि किं पुण | लियसुत्तं सूतियं । दित्तो दप्पितो कुवितो वा तं दित्तं, गोणं हयं गयं गोण-हयगया प्रतीता। संडिब्भं डिब्भाणि
उद्देसो चेडरूवाणि णाणाविहेहिं खेलणएहिं खेलंताण तेसिं समागमो संडिब्भं । कलहो बाधा-समधिक्खेवादि । जुद्धं ॥१०२॥ | आयुहादीहि हणाहणी । अपरिवजणे दोसो-साणो खाएजा, गावी मारेज्जा, गोण-हत-गता वि, चेडरूवाणि परि
वारेतुं वंदताणि भाणं विराहेजा आहणेज वा इट्टालादिणा, कलहे अणहियासो किंचि हणेज भणेज वा अजुत्तं, जुद्धं उम्मत्तकंडादिणा हम्मेज । प्रकारवयणेण एते समाणदोसे महिसादिणो वि दूरतो परिवजए। पातेण दुन्विणीतो अविणीयजणस्स जं च वसवत्ती । हत्थि मतो हत्थसतादालोकादेव वजेजा ॥१॥
॥१३॥ परसमुत्थदोसपरिहरणं भणितं । इदं तु सरीर-चित्तगतदोसपरिहरणत्थमुपदिस्सति९६. अणुण्णते णावणए अप्पहिढे अॅणाविले ।
इंदियाइं जहाभागं दमइत्ता मुणी चरे ॥ १४ ॥ ९६. अणुण्णते णावणए सिलोगो । अकारो पडिसेहगो उण्णतस्स । उण्णतो चउविहो । णाम-ठव-* |णातो गतातो। दव्वुण्णतो जो चण्णाडीतएण विणिहालिंतो जाति । भावुण्णतो हट्ठ-तुट्ठ-विहसितमुहो जातिया३० दिमएहिं वा अट्ठहिं मत्तो । अवणतो चतुविहो-दव्वोणतो जो अवणयसरीरो गच्छति । भावोणतो 'कीस ण
15॥१०॥ १सूइयं खं १-३-४ जे० । सूयं खं २ शु०॥२ संडिंभं हाटी० ॥ ३ साणमणलक्खियं, अल मूलादर्श ॥ ४ अणुन्नए खं १-२-३ जे० शु० वृद्ध० । अणुन्नये खं ४॥ ५ अणाउले खं १-२-३-४ शु० वृद्ध० हाटी । अणाइले जे०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org