________________
होज वताणं पीला, होज इति आससावयणमिदं, आसंसिजति भवेद् वताणं बंभव्वतपहाणाण पीला किंचिदेव विराहणमुच्छेदो वा समणभावे वा संदेहो अप्पणो परस्स वा । अप्पणो 'विसयविचालितचित्तो समणभावं छड्डेमि मा वा ?' इति संदेहो, परस्स ‘एवं विहत्थाणविचारी किं पव्वतितो विडो वेसच्छण्णो ? ति संसयो।
सति संदेहे चागविचित्तीकतस्स सव्वमहव्वतपीला, अह उप्पव्वतति ततो वयच्छित्ती, अणुप्पव्वयंतस्स पीडा वयाण, ८ तासु गयचित्तो रियं ण सोहेति त्ति पाणातिवातो । पुच्छितो 'किं जोएसि ?' ति अवलवति मुसावातो, अदत्तादाणमणणुण्णातो तित्थकरेहि, मेहुणे विनयभावो, मुच्छाए परिग्गहो वि ॥ ११ ॥ अणंतरोवदिढे दोससमुदयं कारणभावमुवणेतुं भणति९४. तम्हा ऐवं वियाणित्ता दोसं दुग्गतिवडणं ।
वजते वेससामन्तं मुणी एगन्तमस्सिए ॥ १२ ॥ ९४. तम्हा एवं वियाणित्ता सिलोगो । तम्हा इति जतो एस दोसो सव्वदोसपभूतिकरो एवमिति अणंतरुद्दिद्वेण प्रकारेण विजाणित्ता दोसं, दूसयतीति दोसो, कुच्छिता गती दुग्गती, तं वद्वेति दोग्गतिवपाहुणो। किं करेजा ? इति ब्रवीति-वजते वेससामन्तं मुणी एगंतमस्सिए, एगंतो णिरपवातो मोक्ख
गामी मग्गो गाणादि तं अस्सितो ॥ १२ ॥ महव्वतसारक्खणत्थमणाययणगमणं पडिसिद्धं । इह तु महब्बताधारभूयसरीरपडिवालणत्थमुपदिस्सति
१ विकृतभावः ॥ २ एयं खं १-२-३-४ शु• वृद्ध० हाटी० ॥ ३ दोग्ग खं १-३-४ जे० वृद्ध० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org