________________
णिजु तिचु
चउत्थं छज्जीव
णिय
ज्झयणं
९२. ण चरेज वेस० सिलोगो। ण चरेज ण पवत्तेज वेससामन्ते पविसंति तं विसयत्थिणो त्ति वेसा,
पविसति वा जणमणेसु वेसो, स पुण णीयइथिसमवातो, तस्स ण चरेज सामंते समीवे वि, किमुत तम्मि चेव । ण्णिजयं
बंभचेरवसाणुए, बंभचेरं मेहुणवजणव्रतं तस्स वसमणुगच्छति जं बंभचेरवसाणुगो साधू सो ण चरेज्जा । दसका: २० पाढंतरं-बंभचारिणो गुरुणो तेसिं वसमणुगच्छतीति "बंभचेर(१ चारि )वसाणुए" । तस्स बंभचेरलियसुत्तं
वसाणुगस्स बंभचारिस्स दंतस्स इंदिय-णोइंदियदमेण होजा भवे तत्थ तम्मि वेसे विस्रोतसा प्रवृत्तिः ॥१०॥
विस्रोतसिका विसोत्तिका। सा चउव्विहा–णाम-ढवणातो गतातो । दव्वविसोत्तिया कट्ठ-कलिंचेहिं सारणिणिरोहो
| अण्णतो गमणमुदगस्स । भावविसोत्तिता वेसित्थिसविलासविपेक्खित-हसित-विन्भमेहिं रागावरुद्धमणोसमाहिसारकणीकस्स नाण-दंसण-चरित्तसस्सविणासो भवति ॥१०॥ जति पुण कोति भणेजा-'को एत्थ केणति वा विणासिज्जति ?' ति वेससामंतगमणे नत्थि दोसो, तत्थ सुचरित-दुच्चरितसंसग्गीनिमित्तं तं दरिसिन्ति भण्णति
९३. अणाययणे चरंतस्स संसग्गीऐ अभिक्खणं ।
होज वताणं पीला सामण्णम्मि य संसओ॥ ११ ॥ ९३. अणाययणे चरंतस्स० सिलोगो । एत्य तस्मिन् यतति आयतणं थाणं आलयो, ण आयतणमणायतणं अस्थानम् , तं चरित्तादीण गुणाणं, तम्मि चरंतस्स गच्छंतस्स संसग्गी संपक्को, संसग्गीए अभिक्खणं पुणो पुणो। किंच
संदंसणेण पिती पीतीओ रती रतीतो वीसंभो । वीसंभातो पणतो पंचविहं वड्डई पेम्मं ॥१॥
३०॥१०१॥
१°कर्णिचेट्टसारणि मूलादर्शे ॥ २ अणायणे खं १-२-३-४ जे० शु० हाटी० ॥ ३°ग्गीय अखं ४ वृद्ध० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org