SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ **** पंचम णिज- तिचु- ण्णिजयं दसकालियसुत्तं ज्झयणं पढमो उद्देसो ****** ॥१०॥ गामंतर-गिहंतेसु तत्थ संजमविराहणा, जं पुण दवद्दवस्स तं गिहतरेसु तेण संजमविराहणा पवयणोवघातो य जणसमक्खं । किंच-संभमो चित्तगतो विसेसो, दवद्दवस्सेति कायचेट्ठा, एस विसेसोति । इदमवि भणितव्वं- जहा दवद्दवस्स ण चरे तहा भासमाणो वि आलप्पालाणि बुव्वंतो सिलोगादि व पढंतो। इदमवि-इरियं च ण सोहेति | तेण हसंतो णाभिगच्छेज्जा कुलमुच्चावयं सदा, कुलं संबंधिसमवातो तदालदो वा घर (१)। उच्चावचमणेगविहं हीण-मज्झिम-मुत्तमं । हीणे परिभवति त्ति, मज्झिमे का वि संभावणा, पहाणे अंतेपुरादिसु कडगमद्दणदोसो।। जतो एते दोसा इति अविहिणाणि] पविसितव्वं ॥१५॥ तुरित-भासित-हसितनिवारणेण वाक्कायनियमो कतो। चक्खुरातीण विणियमाय भण्णति ९८. आलोगं थिग्गलं दारं संधिं दगभवणाणि य । ___चरंतो न विनिझाए संकेट्ठाणं विवजए ॥ १६ ॥ ॥ ९८. आलोगं थिग्गलं० सिलोगो । आलोगो गवक्खगो । थिग्गलं दारं निग्गम-पवेसमुहं ।। । संधी जमलघराणं अंतरं । पाणियकम्मन्त-पाणियमंचिका-हाणमंडवादि दगभवणाणि । चकारो समुच्चये । | एताणि समुदिताणि पत्तेयं वा चरंतो भणिओ न [वि ]निज्झाए, णकारो पडिसेहे, निज्झायणं णिरिक्खणं तं पडिसेहेति, विसद्देण विसेसदरिसणं वारिजति, ण सहसा, एतेसिमणालोक्कणेण संकटाणं विवजए, ताणि | निज्झायमाणो 'किण्णु चोरो ? पारदारितो ? त्ति संकेजेजा, थाणं पदं, तमेवंविहं संकापदं विवजए ॥१६॥ विचरंतस्स घरंतराति वाक्काय-चक्खुनियमणमुपदिटुं । जम्मि ठाणे ठितो भिक्खं गेहति तदिदमुपदिस्सति१°निजाए खं ३-४ जे०॥ २ संकाठाणं वृद्ध०॥ 18****** ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy