________________
****
पंचम
णिज- तिचु- ण्णिजयं दसकालियसुत्तं
ज्झयणं पढमो उद्देसो
******
॥१०॥
गामंतर-गिहंतेसु तत्थ संजमविराहणा, जं पुण दवद्दवस्स तं गिहतरेसु तेण संजमविराहणा पवयणोवघातो य जणसमक्खं । किंच-संभमो चित्तगतो विसेसो, दवद्दवस्सेति कायचेट्ठा, एस विसेसोति । इदमवि भणितव्वं- जहा दवद्दवस्स ण चरे तहा भासमाणो वि आलप्पालाणि बुव्वंतो सिलोगादि व पढंतो। इदमवि-इरियं च ण सोहेति | तेण हसंतो णाभिगच्छेज्जा कुलमुच्चावयं सदा, कुलं संबंधिसमवातो तदालदो वा घर (१)। उच्चावचमणेगविहं हीण-मज्झिम-मुत्तमं । हीणे परिभवति त्ति, मज्झिमे का वि संभावणा, पहाणे अंतेपुरादिसु कडगमद्दणदोसो।। जतो एते दोसा इति अविहिणाणि] पविसितव्वं ॥१५॥ तुरित-भासित-हसितनिवारणेण वाक्कायनियमो कतो। चक्खुरातीण विणियमाय भण्णति
९८. आलोगं थिग्गलं दारं संधिं दगभवणाणि य ।
___चरंतो न विनिझाए संकेट्ठाणं विवजए ॥ १६ ॥ ॥ ९८. आलोगं थिग्गलं० सिलोगो । आलोगो गवक्खगो । थिग्गलं दारं निग्गम-पवेसमुहं ।। ।
संधी जमलघराणं अंतरं । पाणियकम्मन्त-पाणियमंचिका-हाणमंडवादि दगभवणाणि । चकारो समुच्चये । | एताणि समुदिताणि पत्तेयं वा चरंतो भणिओ न [वि ]निज्झाए, णकारो पडिसेहे, निज्झायणं णिरिक्खणं तं पडिसेहेति, विसद्देण विसेसदरिसणं वारिजति, ण सहसा, एतेसिमणालोक्कणेण संकटाणं विवजए, ताणि | निज्झायमाणो 'किण्णु चोरो ? पारदारितो ? त्ति संकेजेजा, थाणं पदं, तमेवंविहं संकापदं विवजए ॥१६॥
विचरंतस्स घरंतराति वाक्काय-चक्खुनियमणमुपदिटुं । जम्मि ठाणे ठितो भिक्खं गेहति तदिदमुपदिस्सति१°निजाए खं ३-४ जे०॥ २ संकाठाणं वृद्ध०॥
18******
॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org