________________
९९. रण्णो गहवतीणं च रहस्सारक्खिताण य ।
संकिलेसकरं ठाणं दूरतो परिवज्जए ॥ १७ ॥ ९९. रणो गहवतीणं च० सिलोगो । रोया भूमीवती। गिहवइणो इन्भादतो । रहस्सारक्खिता रायतेपुरवरा-ऽमात्यादयो । एतेसिं संकिलेसकरं ठाणं जत्थ इत्थीतो वा रातिं वा पतिरिक्कमच्छंति मंतंति वा तत्थ जदि अच्छति तो तेसिं संकिलेसो भवति-किं एत्थ समणयो अच्छति ? कत्तो त्ति वा १, मन्त्रभेदादि संकेजा, | अतो तं थाणं दूरतो परिवजए ॥१७॥ भक्खग्गाहिणो साधुस्स थाणमुपदिढं । इदं तु भिक्खाए थाणमुव|| दिस्सति 'जतो मग्गियव्वा ? ण वा ?' एवमिदं सिलोगसुत्तमागतं
१००. पडिकुट्ठ कुलं ण पविसे मौमकं परिवज्जए।
अँचियत्त कुलं ण पविसे चियत्तं पविसे कुलं ॥ १८ ॥ १००. पडिकुट्ठ कुलं ण पविसे० सिलोगो । पडिकुटुं निंदितं, तं दुविहं-इत्तिरियं आवकहियं च, १० इत्तिरियं मयगसूतगादि, आवकहितं चंडालादी, तं उभयमवि कुलं ण पविसे । कुलं उक्तं । मामकं परिवजए'मा मम घरं पविसंतु' त्ति मामकः, सो पुण पंतयाए इस्सालयताए वा । अच्चियत्तकुलं ण पविसे, अच्चियत्तं अॅप्पितं, अणिट्ठो पवेसो जस्स सो अचियत्तो, तस्स जं कुलं तं न पविसे, अहवा ण चागो जत्थ पवत्तइ
१ रहसाऽऽरक्खियाण य हाटी० । रहसाऽऽरक्खियाणि य ख १-२-४ शु० । रहस्साऽऽरक्खियाणि य जे० ॥ २ "रण्णो रहस्सट्ठाणाणि गिहवईणं रहस्सट्ठाणाणि आरक्खियाणं रहस्सट्ठाणाणि, संकणादिदोसा भवंति । चकारेण अण्णे वि पुरोहितादि | गहिया । रहस्सटाणाणि नाम गुज्झोवरगा, जत्थ वाराहस्सियं मंतेंति । एताणि ठाणाणि संकिलेसकराणि भवंति, सवणगो एत्थ, इत्थियाइए | हिय-णढे संकणादिदोसा भवंति, तम्हा दूरतो परिवजए ।" इति वृद्धविवरणे । वृद्धविवरणसंवादिन्येव हारिभद्री टीका वर्तते ॥ ३ मामगं अचू० विना ॥ ४ अचियत्त अचू० विना ॥ ५ अप्रियम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org