SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ णिजु तिचुण्णिजयं दसका लियसुतं ॥१०४॥ तं दाणपरिहीणं केवलं परिस्समकारी तं ण पविसे । चित्तं इट्ठणिक्खमण - पवेसं चागसंपण्णं वा तहाविधं | पविसे कुलं ॥ १८ ॥ पडिकुट्ट मामका चियत्तवज्जणमुपदि । इहावि ते दोसा संभवतीति भण्णति १०१. साणी-पावारपिहितं अप्पणा ण अवंगुरे । कवाडं णो पणोलेज्जा ओग्गेहं सिअ जाइया ॥ १९॥ १०१. साणी पावारपिहितं० सिलोगो । सणो वक्कं पडी साणी । कप्पासितो पडो सरोमो पावारतो । पडिसिरातीहिं वा पिहितं ठइतं तं सैतं ण अवंगुरेज्ज । किं कारणं ? तत्थ खार्णे - पाण- सैइरालाव - मोहणा| रंभेहिं अच्छंताणं अचियत्तं भवति, तत एव मामकं लोगोवयारविरहितमिति पडिकुट्टमवि । तत्थ जणा भणति - एते | बइल्ला इव अग्गलाहिं रुंभियव्वा । तहा कवाडं णो पणोलेजा, कवाडं दारप्पिहाणं तं ण पणोलेज्जा, तत्थ त एव दोसा यत्रे य सत्तवहो । होन कारणं पवेसे अतो ओग्गहं सिअ जाइया तव्विहे पओयणे अणुण्णविय अवंगुरेज्जा वा पणोलेज्जा वा ॥ १९ ॥ पडिकुट्ठादिविवज्जणत्थमिदमवि पवयणउवघातियं परिहरेतव्यमिति१०२. गोयरग्गपविट्ठो उ वच्च मुत्तं ण धारए । ओवासं फासूयं णच्चा अणुष्णाते तु वोसिरे ॥ २० ॥ १ नावपंगुरे अचू० जे० विना | नाववंगुरे जे० ॥ २ ओग्गहंसि अजाइया अचू० विना । ओग्गहं से अजातिया अचू० मुद्रितपत्र ६ पङ्क्ति ८ ॥ ३ स्वयम् ॥ ४ खान-पान - खैरालाप - मोहनारम्भैः ॥ ५ सउराला मूलादर्शे ॥ ६ " कवाडं लोगपसिद्धं, तमवि कवाडं साहुणा णो पगोल्लेयव्वं, तत्थ पुव्वभणिया दोसा सविसेसयरा भवंति । एवं उग्गहं अजाइया पविसंतस्स एते दोसा भवन्ति । जाहे पुण अवस्सकजं भवति 'धम्मलाभो' एत्थ सावयाणं अस्थि जति अणुवरोधो तो पविसामो ।” इति वृद्ध विवरणे । श्रीहरिभद्रपादैरेतदनुसार्येव व्याख्यातमस्ति स्ववृत्तौ ॥ ७ ओगासं शु० ॥ ८ अणुण्णायम्मि वो खं १-३-४ जे० । अणुन्नावेत्तु वो वृद्ध० हाटी । अणुन्नविय वो खं २ शु० ॥ Jain Education International For Private & Personal Use Only पंचमं पिंडेसण ज्झयणं पढमो उद्देसो ॥१०४॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy