________________
१०२. गोयरग्गपविट्ठो उ० सिलोगो । पुव्वं चेव उच्चारातीउवओगो कातव्वो, मा गोयरग्गगतस्स भविस्सति । जदि पुण वावडताए अकओवओगो गोयरमुपगतो कतोवयोगस्स वा किह वि होज ततो वच्च-मुत्तं |ण धारणीयं । भणितं चमुत्तनिरोहे चक्खं वच्चनिरोहे य जीवियं चयति । उड्ढनिरोहे कोढं सुक्कनिरोहे भवे अपुमं ॥१॥
[ओघनि० गा० १९७] अधारणे सति किं करणीयम् ? उच्यते-ओवासं फासुयं णचा सहायहत्थे भायणाणि दाऊण विहिणा पाणगमुपादाय अणावायमसंलोए वोसिरितव्वं । अणुण्णाते भगवता ओवासे भावासण्णे, जस्स पुरोहडादि तेण अणुण्णाते रायमग्गादौ वा ॥२०॥ ___ जहा गोयरग्गगतस्स मुत्त-पुरीसधारणमात-संजमोवघातिकं एवमिदमपीति भण्णति१०३. णीयदुवोर-तमसं कोट्टगं परिवज्जए।
अचक्खुविसओ जत्थ पाणा दुप्पडिलेहगा ॥ २१ ॥ १०३. णीयदुवारतमसं० सिलोगो । णीयं दुवारं जस्स सो णीयदुवारो, तं पुण फलिहयं वा कोहतो वा जओ भिक्खा नीणिजति, पलिहतदुवारे ओणतकस्स पडिमाए हिंडमाणस्स खद्धवेउव्वियाति उड्डाहो । णीयदुवारत्तणेण वा तमसो जो कोहओ जत्थ पिपीलिकादयो पाणा चक्खुणा अविसयो ति दुप्पडिलेहगा दुरुवलक्खा इति दायगस्स उक्खेव-गमणाती ण सुज्झति, अतो तं कोट्टगं भिक्खगहणं प्रति समंततो वजए
१ गेलण्णं वा भवे तिसु वि इति ओघनियुक्तौ पाठः ॥ २°वारं त अचू० विना ॥
दका०२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org