SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १०२. गोयरग्गपविट्ठो उ० सिलोगो । पुव्वं चेव उच्चारातीउवओगो कातव्वो, मा गोयरग्गगतस्स भविस्सति । जदि पुण वावडताए अकओवओगो गोयरमुपगतो कतोवयोगस्स वा किह वि होज ततो वच्च-मुत्तं |ण धारणीयं । भणितं चमुत्तनिरोहे चक्खं वच्चनिरोहे य जीवियं चयति । उड्ढनिरोहे कोढं सुक्कनिरोहे भवे अपुमं ॥१॥ [ओघनि० गा० १९७] अधारणे सति किं करणीयम् ? उच्यते-ओवासं फासुयं णचा सहायहत्थे भायणाणि दाऊण विहिणा पाणगमुपादाय अणावायमसंलोए वोसिरितव्वं । अणुण्णाते भगवता ओवासे भावासण्णे, जस्स पुरोहडादि तेण अणुण्णाते रायमग्गादौ वा ॥२०॥ ___ जहा गोयरग्गगतस्स मुत्त-पुरीसधारणमात-संजमोवघातिकं एवमिदमपीति भण्णति१०३. णीयदुवोर-तमसं कोट्टगं परिवज्जए। अचक्खुविसओ जत्थ पाणा दुप्पडिलेहगा ॥ २१ ॥ १०३. णीयदुवारतमसं० सिलोगो । णीयं दुवारं जस्स सो णीयदुवारो, तं पुण फलिहयं वा कोहतो वा जओ भिक्खा नीणिजति, पलिहतदुवारे ओणतकस्स पडिमाए हिंडमाणस्स खद्धवेउव्वियाति उड्डाहो । णीयदुवारत्तणेण वा तमसो जो कोहओ जत्थ पिपीलिकादयो पाणा चक्खुणा अविसयो ति दुप्पडिलेहगा दुरुवलक्खा इति दायगस्स उक्खेव-गमणाती ण सुज्झति, अतो तं कोट्टगं भिक्खगहणं प्रति समंततो वजए १ गेलण्णं वा भवे तिसु वि इति ओघनियुक्तौ पाठः ॥ २°वारं त अचू० विना ॥ दका०२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy