SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ णिज्जु- तिचु ज्झयणं ण्णिजयं दसकालियसुत्तं ॥१०५॥ परिवजए ॥ २१ ॥ नीयदुवार-तमसातो अचक्खुविसओ त्ति वजितं भिक्खगहणं । पगासातो वि नत्थि गहणं का पंचम इमेहिं कारणेहिं पिंडेसण१०४. जत्थ पुप्फाणि बीयाणि विप्पइण्णाणि कोट्ठगे। पढमो अधुणोवलितं ओल्लं दट्ठण परिवज्जए ॥ २२ ॥ उद्देसो १०४. जत्थ पुप्फाणि सिलोगो । जत्थ जम्मि पुप्फाणि उप्पलातीणि अभिणवुक्खयसच्चित्ताणि, बीयाणि वा सालिमादीणि, विविहं पकिण्णाणि कोट्टगदुवारपहेसु दुपरिहराणि दायगस्स, किं च अधुणोवलितं ओल्लं, उवलित्तमेत्ते आउक्कातो अपरिणतो निस्सरणं वा दायगस्स होज्जा अतो तं [परि ]वजए ॥ २२॥ सुहुमकायजयणाणंतरं बादरकायजयणोवदेस इति फुडमभिधीयते१०५. एलगं दारगं साणं वच्छतं वा वि कोट्ठए । उल्लंघिया ण पविसे विऊहित्ताण व संजए ॥ २३ ॥ १०५. एलगं दारगं साणं० सिलोगो । एलगो वक्करओ, दारओ चेडरूवं, साणतो सुणतो, *वच्छतो गो-महिसतणयो, पहाणेण पुलिंगाभिधाणमितराओ चित्त (? वि तू)। उल्लंघणं उप्परेण गमणं, विऊहणं उप्पीलणं । एत्थ पञ्चवाता-एलतो सिंगेण फेट्टाए वा आहणेज्जा । दारतो खलिएण दुक्खवेज्जा, सयणो वा से अप्पत्तिय-उप्फोसण-कोउयादीणि पडिलग्गे वा गेण्हणातिपसंगं करेजा । सुणतो खाएज्जा । वच्छतो वितत्थो बंधच्छेय-भायणातिभेदं करेज्जा । वियूहणे वि एते चेव सविसेसा ॥ २३॥ एलगादीण थूलाण परिहरणमुपदि8 ।। ॥१०५॥ अतो सण्हतरेहिं वि तु-असंसत्तं। अहवा अजुत्तं उलंघणातिकायचेट्टापरिहरणं भणितं । दिट्ठीए वि १वि खं ४॥ 1080902 Node Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy