________________
णिज्जु-
तिचु
ज्झयणं
ण्णिजयं दसकालियसुत्तं
॥१०५॥
परिवजए ॥ २१ ॥ नीयदुवार-तमसातो अचक्खुविसओ त्ति वजितं भिक्खगहणं । पगासातो वि नत्थि गहणं का पंचम इमेहिं कारणेहिं
पिंडेसण१०४. जत्थ पुप्फाणि बीयाणि विप्पइण्णाणि कोट्ठगे।
पढमो अधुणोवलितं ओल्लं दट्ठण परिवज्जए ॥ २२ ॥
उद्देसो १०४. जत्थ पुप्फाणि सिलोगो । जत्थ जम्मि पुप्फाणि उप्पलातीणि अभिणवुक्खयसच्चित्ताणि, बीयाणि वा सालिमादीणि, विविहं पकिण्णाणि कोट्टगदुवारपहेसु दुपरिहराणि दायगस्स, किं च अधुणोवलितं ओल्लं, उवलित्तमेत्ते आउक्कातो अपरिणतो निस्सरणं वा दायगस्स होज्जा अतो तं [परि ]वजए ॥ २२॥ सुहुमकायजयणाणंतरं बादरकायजयणोवदेस इति फुडमभिधीयते१०५. एलगं दारगं साणं वच्छतं वा वि कोट्ठए ।
उल्लंघिया ण पविसे विऊहित्ताण व संजए ॥ २३ ॥ १०५. एलगं दारगं साणं० सिलोगो । एलगो वक्करओ, दारओ चेडरूवं, साणतो सुणतो, *वच्छतो गो-महिसतणयो, पहाणेण पुलिंगाभिधाणमितराओ चित्त (? वि तू)। उल्लंघणं उप्परेण गमणं, विऊहणं
उप्पीलणं । एत्थ पञ्चवाता-एलतो सिंगेण फेट्टाए वा आहणेज्जा । दारतो खलिएण दुक्खवेज्जा, सयणो वा से अप्पत्तिय-उप्फोसण-कोउयादीणि पडिलग्गे वा गेण्हणातिपसंगं करेजा । सुणतो खाएज्जा । वच्छतो वितत्थो बंधच्छेय-भायणातिभेदं करेज्जा । वियूहणे वि एते चेव सविसेसा ॥ २३॥ एलगादीण थूलाण परिहरणमुपदि8 ।।
॥१०५॥ अतो सण्हतरेहिं वि तु-असंसत्तं। अहवा अजुत्तं उलंघणातिकायचेट्टापरिहरणं भणितं । दिट्ठीए वि
१वि खं ४॥
1080902
Node
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org