________________
१०६. असंसत्तं पलोएज्जा णातिदूरा वलोयए।
__उप्फुल्लं ण विणिज्झाए णियट्टेज अयंपुरो ॥ २४ ॥
१०६. असंसत्तं पलोएज्जा सिलोगो । संसत्तं तसपाणातीहि समुपचितं, न संसत्तं असंसत्तं, तं *पलोएज, जत्थ ठितो भिक्खं गेण्हति दायगस्स वा आगमणातिसु । तं च णातिदूरा वलोयए अतिदूरत्थो | पिपीलिकादीणि ण पेक्खति, अतो तिघरंतरा परेण घरंतरं भवति पाणजातियरक्खणं ण तीरति त्ति । अहवा असंसत्तं पलोएज्जा बंभव्वयरक्खणत्थं इत्थीए दिट्ठीए दिढिं अंगपञ्चंगेसु वा ण संसत्तं अणुबंधेजा, ईसादोसपसंगा एवं संभवंति, णातिदूरगताए वत्तससणिद्धादीहत्थ-मत्तावलोयणमसंसत्ताए दिट्ठीए करणीयं । जता वि | णातिदूरे अवलोकणं तं पि उप्फुल्लंण विणिज्झाए, उप्फुलं उद्धराए दिट्ठीए, “फुल्ल विकसणे" इति, हासविगसंततारिगं ण विणिज्झाए ण विविधं पेक्खेजा, दिट्ठीए विनियट्टणमिदं । वाताए वि णियद्वेज्ज अयंपुरो | दिण्णे परियंदणेण अदिण्णे रोसवयणेहिं “दिट्ठा सि कसेरुमती०" [
] एवमादीहिं अजपणसीलो अयंपुरो एवंविधो णियट्टेजा ॥ २४ ॥ अणंतरमयंपुरस्स नियत्तणमुवदिटुं । इतो वि णियत्तियव्वं ति भण्णति१०७. अतिभूमिं न गच्छेज्जा गोयरग्गगतो मुणी।
कुलस्स भूमिं णाऊण मितं भूमिं परक्कमे ॥ २५ ॥ १०७. अतिभूमिं न गच्छेज्जा सिलोगो । भिक्खयरभूमिअतिक्कमणमतिभूमी तं ण गच्छेज्जा । गोयरो अग्गं मुणी य पुव्वभणियाणि । किं पुण भूमिपरिमाणं? इति भण्णति-तं विभव-देसा-ऽऽयार-भद्दग-पंतगादीहिं
१णियंटिज खं १ जे. ॥ २ अयंपिरो अचू० विना । अजंपिरो जे० ॥ ३ वाचाऽपि ॥ ४ भूमि जाणित्ता नियं | वृद्ध० अचू० विना ॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org