SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ णिजु पंचम पिंडेसण| ज्झयणं पढमो उद्देसो कुलस्स भूमिं णाऊण पुव्वपरिक्कमणेणं अण्ण वा भिक्खयरा जावतियं भूमिमुपसरंति एवं विण्णातं मितं भूमि त्तिचु- परक्कमे बुद्धीए संपेहितं सव्वदोससुद्धं तावतियं पविसेज्जा ॥ २५ ॥ णिजुयं ____ जम्मि य भूमिगमणमुद्दिट्ठमणंतरं तम्मि वि आय-पवयण-संजमोवरोहपरिहरणत्थं नियमिजतिदसका १०८. तत्थेव पडिलेहेज्जा भूमिभागं वियक्खणो । लियसुत्तं आसिणाणस्स वच्चस्स संलोगं परिवज्जए ॥ २६ ॥ ॥१०६॥ १०८. तत्थेव पडिलेहेज्जा सिलोगो। तत्थेति ताए मिताए भूमीए, एवसद्दो अवधारणे । किमवधारयति ? पुवुद्दिष्टुं कुलाणुरूवं भूमिभागं पडिलेहेज्जा परिक्खेजा। भूमीए पदेसो भूमिभागो । वियक्खणो पराभिप्पायजाणतो, कहिं चियत्तं ण वा ? । विसेसेण पवयणोवघातरक्खणत्थं आसिणाणस्स, आसिणाणं जत्थ सप डिच्छण्णं इत्थीओ व्हायंति पुरिसा वा, तत्थ आय-परसमुत्था दोसा । असुतित्थाणमिति गरहितं च वच्चं २५ अमेझं तं जत्थ । पंचप(१पसु-पं)डगादिसमीवथाणादिसु त एव दोसा इति । संलोगो जत्थ एताणि आलोइजति के तं परिवजए॥ २६॥ तत्थेवेति भूमिभागपरक्कमेण भूमिपदेसपडिलेहणे इदमवि णियमिज्जति १०९. दगमेट्टितआताणे बितियाणि हरिताणि य । परिवजेतो चिटेज्जा सबिंदियसैमाहितो ॥ २७ ॥ १०९. दगमट्टितआताणे सिलोगो।दगं पाणियं,महिया सच्चित्तपुढविक्कायो, सो जत्थ अधुणाऽऽणीयो, जत्थ जेण वा थाणेण उदगमट्ठियाओ गेण्हंति तं दगमट्टियायाणं, तत्थ त एव दोसा । बितियाणि १ सिणाणस्स य वच्च° खं २ शु० हाटी० ॥ २ °मट्टियआयाणे खं १-२-३ जे० वृद्ध० । मट्टीआयाणे खं ४ शु० ॥ S३ बीयाणि अचू० विना ॥ ४ समाहिए अचू० विना ॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy