SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सालिमादीणि हरिताणि दुव्वादीणि परिवजेतो समंततो वजेंतो परिवजेतो चिढेजा एताणि परिहरिऊण | भिक्खाए थाएजा । सव्वि दियसमाहितो सव्वेहिं इंदिएहिं एएसिं परिहरणे सम्मं आहितो समाहितो॥२७॥ ___ एवं काले अपडिसिद्धकुलमियभूमिपदेसावत्थितस्स गवेसणाजुत्तस्स गहणेसणाणियमणत्थमुपदिस्सति११०. तत्थ से चिट्ठमाणस्स आहरे पाण-भोयणं । अकप्पितं ण इच्छेज पडिग्गाहेज कप्पितं ॥ २८ ॥ ११०. तत्थ से चिट्ठमाणस्स० सिलोगो। तत्थ तम्मि पडिलेहिते भूमिभागे से इति छट्ठीसव्वाएसो | तत्थ तस्स, तत्थ से चिट्ठमाणस्स तम्मि ठाणे भिक्खत्थमुपस्थितस्स अभिमुहं हरे आहरे पीयते इति पाणं का भुज्यते इति भोयणं तं आहरे पाण-भोयणं । तं पुण अकप्पितं ण इच्छेज बायालीसाए अण्णतरेण | * एसणादोसेण दुटुं । तेहिं चेव सुद्धं पडिग्गाहेज कपिपतं ॥२८॥ ___ कप्पितं सेसेसणादोसपरिसुद्धमवि भायणदोसेण पक्खालणेण वा१११. आहाती सिया तत्थ परिसाडेज भोयणं । दितियं पडियाइक्खे ण मे कप्पइ तारिसं ॥ २९ ॥ १११. आहरेती सिया तत्थ० सिलोगो। आहरेंती आणेती सिता कदायि तत्थ तम्मि पुव्वुद्दिढे ठाणे : ठितस्स परिसाडेज समंता साडेजा भोयणं पाण-भोयणाधिकारे भोयणपरिसाडणं महादोसमिति तस्स गहणं ।' दितियं पडियाइक्खे 'पाएणं इत्थीहिं भिक्खादाणं' ति इत्थीनिद्देसो, पडियातिक्खे पडिसेहेज । इमेण १५ १ण गेण्हेज्जा ख १-२-३ शु० हाटी०॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy